B 15-3 Uttararāmacaritanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/3
Title: Uttararāmacaritanāṭaka
Dimensions: 31 x 5 cm x 14 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1537
Remarks:


Reel No. B 15/3

Inventory No. 80369

Title Uttararāmacarita

Remarks

Author Bhavabhūti

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script (old)Devanāgari

Material Palm-leaf

State incomplete

Size 31.0 x 5.0 cm

Binding Hole(s)

Folios 56

Lines per Page 5

Foliation figures in the left-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1537

Manuscript Features

  • Fols. 2, 52–55 and 57–58 are missing.

Excerpts

Beginning

|| oṁ namaḥ śivāya ||


idaṃ gurubhyaḥ pūrvebhyo namovākaṃ praśāsmahe |

vandema dvi(!)vatāṃ vācam amṛtām ātmanaḥ kalāṃ ||


nādyante sūtrakāraḥ || alam ativistareṇa | adya (khalu) bhagavataḥ kālapriyanāthasya yātrāyām āryamiśrān vijñāpa(yāmi) || evam atra bhavanto vidāṃkurvaṃ(!)ntu (fol. 1v1–2)


End

pāpebhyaś ca punāti varddhayati ca śreyāṃsi seyaṃ kathā

maṃgalyā ca manoharā /// to māteva gaṃveva ca |

tām etāṃ paribhāvayan tv abhinayair vinyastarūpāṃ budhāḥ |

śabdabrahmavidaḥ kaveḥ pariṇata(!) prajñasya vāṇīm imāṃ || ❁ || (fol. 64r2–4)


Sub-colophon

iti parikramyaniḥ(!)ṣkrāntāḥ sarve satamo ʼṅkaḥ samāptaḥ || ❁ ||| (fol. 64r4)


Colophon

śrībhavabhūtiviracitaṃ uttararāmacaritaṃ nāma nāṭakam samāptam || ❁ || ||

kalyāṇadāyi bhavato ʼstu pinākapāṇe[ḥ]

pāṇigrahe bhujagakaṃkaṇabhīṣitāyāḥ |

saṃ ‥ dṛṣṭisahasevana ‥ śivāya

ārddho ‥ ‥ ‥ ‥ ‥ ‥ (fol. 64r4–5)

Microfilm Details

Reel No. B 15/3

Date of Filming 30-08-1970

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 14-03-2012

Bibliography