B 15-31 Rāmacaritanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/31
Title: Rāmacaritanāṭaka
Dimensions: 31.5 x 4.5 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1697
Remarks:

Reel No. B 15/31

Inventory No. 56821

Title Rāmacaritanāṭaka

Remarks

Author

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, undamaged

Size 31.0 x 4.5 cm

Binding Hole one in centre-left

Folios 5

Lines per Folio 5–6

Foliation figures in the right-hand margin and letters in the left-hand margin of the verso side

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

Excerpts

Beginning

satyam evetat (!) ||
bharatasya na doṣo [ʼ]yaṃ na jananyā na vā pituḥ |
ātmanaḥ karmmadoṣo [ʼ]yaṃ vana(!) gacchāmi sāmprataṃ ||
lakṣma || amba kauśalye aham api āryam anusṛtya gacchāmi ||
kauśalyā || hā vatsa lakkhaṇa jadi maṃ āsāsedum icchasi tā tuvam pitāva ekkocid vajadhātu jāmuha puṇḍarīka daṃśaṇeṇa mama hia assa āsāsedi || ity āliṅyati ||
lakṣma || karṇṇau pidhāya || amba śāntaṃ ||
dṛṣṭvā mukhendu(!) bharatasya mātar
nidhehi dhairyaṃ mayi muṃca hārddaṃ || (fol. 12r1–3)

End

meghnādaḥ || sabhayaḥ || hā tāta tribhuvaneka(!)cakravarttin || hā trailokyatāpan || paritrāyatāṃ || sabhayavedanān nāṭayati || svadehaṃ dṛṣṭvā sāsraṃ ||
yad devāsurasaṃgare subhiṣame (!) ṣaḍganta(!)dantābala-
dantāghātavikīrṇṇam akṣatam ida(ṃ) dehan tadā
nirddevātmanujādhamasya viśīkhair vvirddhaṃ (!) śravacchonita (!)
bhagnam vānaramuṣṭidantakaraja ‥ kaṃ vā vidhayaḥ mayā ||
vedanān nāṭayati || kaṣṭa (!) bhoḥ kaṣṭāṃ || dhvastasādhitam eva na (fol. 16v4–6)

Microfilm Details

Reel No. B 15/31

Date of Filming 31-08-70

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 20-10-2003