B 15-29 Mālatīmādhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/29
Title: Mālatīmādhava
Dimensions: 31 x 5 cm x 32 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/793
Remarks:

Reel No. B 15/29

Inventory No. 34194

Title Mālatῑmādhava

Remarks

Author

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 31 x 5 cm

Binding Hole one in centre left

Folios 27

Lines per Folio 7–8

Foliation figures in the left margin of the verso side

Place of Deposit NAK

Accession No. 5/793

Manuscript Features

The text ends in the middle of the eighth act. Folios 5–8 and 21 are lost.

Excerpts

Beginning

❖ oṃ namaḥ sarasvatyai ||
sānandan nandihastāhatamurajaravāhūtakaumārabarhi-
trāsān nāsāgrarandhraṃ viśati phaṇipatau bhogasaṅkocabhāji |
ga(ṇḍoḍḍīnā)///10 [tā]ṇḍve śulapāṇer
vaināyakyaś cira(ṃ) vo vadanavidhutayaḥ pā(ntu) cītkāravatya ||
api ca ||
cūḍāpīḍakapālasaṅkulabalanmandākinīvārayo
vidyutprāyalalāṭalocanapuṭajyotirvimiśratviṣaḥ |
pāntu tvām akaṭhoraketakaśikhāsandigdhamugdhendavo
bhūteśasya bhujaṅgaballibalayasraṅaddhajūṭā jaṭāḥ || (fol. 1v1–3)

End

mādha | sakhi madayantike, svāgatam ehy anugṛgīta(m a)smadgṛhaṃ bhavatyā | nanu sa evāsau kim ity asvathā bhavatya ekākino bahubhir abhiyoga iti | yat kiñcid etad vasyasya
harer atulavikramapraṇayalālasaḥ sāhase
sa eva bhavati (kvaṇatka)raruhapracaṇḍaḥ sakhā |
sphuṭatkaraṭakoṭaraskhalitadānatāmrānana-
dvipeśvaraśiraḥsthirāsthidalanaikavīraḥ karaḥ ||
tad aham api vikrāntapūtraṃ vilasataḥ priyasuhṛdaḥ pra (fol. 32v5–7)

Microfilm Details

Reel No. B 15/29

Date of Filming 31-08-70

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks Folios 4v and 5r are five times filmed.

Catalogued by NK

Date 21-10-2003