B 15-28 Madālasājātismaraṇanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/28
Title: Madālasājātismaraṇanāṭaka
Dimensions: 32 x 4 cm x 48 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/787
Remarks:

Reel No. B 15/28

Inventory No. 28318

Title Madālasājātismaraṇanāṭaka

Remarks

Author Rāmadatta

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, undamaged

Size 32 x 4 cm

Binding Hole One in centre left

Folios 49

Lines per Folio 5

Foliation figures in the right margin and letters in the left margin of the verso side

Place of Deposit NAK

Accession No. 5/787

Manuscript Features

Folios 5, 11, 15, 16, 22, 23, 33, 36, 37, and 56–59 are lost. The text is written in two different hands and table of contents is given in the end in three extra folios.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

sṛṣṭvākāśāmbutejomarudavanividhin tatkameṇāpi lokān
sādhye svādhānayogye prakṛtikṛtabhave sthāpitaṃ yena viśvaṃ |
tatvajñānādhigamye vyuparatisamaye līyate yatra sarvan
tasmai kasmaicid itthan triguṇanidhikṛte viśvabharttre namo ʼtu ||

api ca |||

karṇṇād yan madhukaiṭabhāsuraduta(!)dhyānasthadhātrānanā-lāpastotravikāsikāmalamukhāsaktāntanetrālayaḥ |
sindhūtthā yamaniṣṭahinsanarucipukrāntadorvvikrama-
svāyattīkṛtaballabhāgrahṛdayaḥ pāyāj jagan mādhavaḥ ||
nāṭyānte sūtradhāraḥ || sānandaṃ ||
udeti sūryo bhagavān sahaśramayūkhamālāmalamaṇdalaśrīḥ ||
nitambinīmohanamantrapatrasindūramudrā kusumāyudhasya ||
samantād avalokya saharṣaṃ || ranaṇīyam idan nepālabhuvanaṃ || (fol. 1v1–5)

Sub-colophon

kumāraprasthāpano nāma prathamo [ʼ]ṅkaḥ || ❁ || (fol. 9v4)
malālasāharaṇo nāma dvitīyo ʼṅkaḥ || ❁ || (fol. 18v4)
madālanāpariṇayo nāma tṛtiyo [ʼ]ṅkaḥ || ❁ || (fol. 32r4–5)

End

ṛtu || mantrin pratīhārau api kuśalaṃ tau śarīrau || ubhau || kumāra śrīmatpratāpāt kuśalam eva || rājā || vatsa kumāra ṛtudhvaja kathaṃ prāptā punarjīvitā vadhū me madālasā || ṛtu || tāta mahārāja saṃkṣepataḥ kathayāmi || tac chruyatāṃ || śokai(!)nasaṃthite vane tarurājamūle āgata nāgatanayau sa[[ha]] mitrayitvā |
nīto hy ahan nijapuriṃ pitaran nivedya
saṃjīvītuṃ priyatamāṃ pradadāti mahyaṃ || rājā || (fol. 62v2–5)

Microfilm Details

Reel No. B 15/28

Date of Filming 31-08-70

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks Folios 1-9 has twice filmed due to the lighting.

Catalogued by NK

Date 22-10-2003