B 15-27 Mudrārākṣasaprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/27
Title: Mudrārākṣasa
Dimensions: 31 x 5 cm x 36 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/790
Remarks:


Reel No. B 15/27

Inventory No. 44436

Title Mudrārākṣasaprakāśa

Remarks a commentary on Viśākha Datta's Mudrārākṣasa

Author Vaṭeśvara Miśra; son of Gaurīśvara

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State complete

Size 31.0 x 5.0 cm

Binding Hole(s) 1, circular in the middle

Folios 36

Lines per Page 8–9

Foliation figures in the right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/790

= Manuscript Features

  • The upper right-hand corners of fols. 1–8 are slightly damaged.

Excerpts

Beginning

❖ oṁ namaḥ śrīmahāgaṇeśāya ||


kalyāṇaṃ kalpavṛkṣaḥ paricaraṇaparasyāpi bhikṣuḥ kathaṃ syād

yā †śīvā† tat kim aṅge tanum atanuguṇā me †parāgād† vibharttiḥ(!) |

kaṇṭhe hālāhalañ cet kim amṛtakiraṇaṃ veti (takkaṃ) janānāṃ

śṛṇvan smerānanaśrīgiripatitanayāvallabho cāpi dhattāṃ ||


dūṣaṇoktivimukho nu kasya yā

bhāvitaḥ parapariśramajñadhīḥ |

ślāghate paraguṇāya yaḥ kṛtī

dṛśyate sa viralaḥ pumān iha ||


śrīmān adhītya nayanāṭākakoṣaśabda-

tantrāṇy upāsya ca guruṃ sphuṭam ātanoti |

mudrāṃ vimudritanayāṃ guṇaratnam indhu(!)-

gaurīpatiprabhavamiśravaṭeśvarākhyaḥ ||


prāgi(!)psitaparisamāptikāma iṣṭadevatāsmaraṇāśīrūpamaṅgalam ācarati sma kaviḥ || || dhanyeti || (fol. 1v1–3)


End

yatkiñcit nayanāṭakāṛthamahite vyākhyānadī(kṣā)vidā

vyākhyātaṃ mayi candraśarmmaguruṇā vyālokya †(koṣānavyathāṃ)† |<ref>This pāda is hypermetrical.</ref>

mudrāṭippiṇam indum ādarayaśastomādbhutā tadbudhā

sarvveṣām anukampayantu satataṃ †śaktā paramāhite† ||

ye syurs(!) matsariṇaḥ kṛtāv iha satāṃ teṣāṃ svabhāva sthiraḥ

(pusyānna)natikriyā phalavatī kuleṣu †kasyāpy ataḥ†


ye †tṛndvandatumutsavaḥ paruguṇādaṣvat† mudhāśu kramās

teṣāṃ santu padāravindayugale ʼsmākaṃ praṇāmāḥ śataṃ || || (fol. 36r4–6)


<references/>


Colophon

iti śrīmahāmahopādhyāyagaurīśvarātmajamiśraśrīvaṭeśvaraviracitamudrārākṣasaprakāśe saptamo ʼṅkaḥ paripūrṇṇatām agamat || || śrīgopālāya namo namaḥ || (fol. 36r6)

Microfilm Details

Reel No. B 15/27

Date of Filming not mentioned

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RK

Date 17-04-2012

Bibliography