B 15-25 Veṇīsaṃhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/25
Title: Veṇīsaṃhāra
Dimensions: 31 x 5.5 cm x 64 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 3/363
Remarks:

Reel No. B 15/25

Inventory No. 86608

Title Veṇisaṃhāranāṭaka

Remarks

Author Bhaṭṭanārāyaṇa

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complrte, damaged

Size 31.0 x 5.0 cm

Binding Hole One in centre left

Folios 64

Lines per Folio 5–7

Foliation charecters in the left margin on the verso side

Place of Deposit NAK

Accession No. 3/363

Manuscript Features

Excerpts

Beginning

namo nāṭyasvarāya || nāṭyante sūtradhāra ||
niṣidddhair apuyebhir lulitam akarando madhukaraiḥ
karair iṃdor anta⟪ś⟫ churita iva sambhinnamukulaḥ |
vidhattāṃ siddhiṃ no nayanasubhagām asya sadasaḥ
prakīrṇaḥ puṣpāṇāṃ haricaraṇayor añjalir ayam || 1 ||… (fol. 1v1–2)

kusumāñjalipar iva prkīryate kāvyabandha eṣo ʼtra |
madhuliha iva madhubindun viralān ai bhahat guṇaleśān |
yad idaṃ kaver mṛgarājalakṣmaṇo bhaṭṭanārāyanasya kṛṭir atinava veṇīsaṃhāra nāmanāṭākaṃ prayoktum vayam udyatās tatra kaviśramānurodhād udāttakathāvastu rai | (fol. 2r2–3)

End

krodhāndhaiḥsakalahataṃ ripukulaṃ pañcākṣa///4
///14 nikārārṇavaḥ |
tvaṃ devaḥ puru//.
nabhūtaṃ prajānāṃ
sukṛtinam māṃ sāhasaṃ bhāsase |
kim bhūyaḥ paratākaroti ta me vā///
(nākṣānta jīvyāj janaḥ)///
ṣam bhavatu bhagavad bhaktir deva sadā puruṣōttame
dayitabhuvanā/// yaḥ prasādhi[[ta]]sāhasā ||
sarvve jayaśabda/// (śtā) niṣkrāntā ṅka ṅkaḥ samāpta(!) || (fol. 64v5–65r3)

Colophon

kaver apurvva de/// bhaṭṭanārāyaṇasya kṛtir veṇīsaṃhāranāmanāṭaka samāptaḥ || (fol. 65r3)

Microfilm Details

Reel No. B 15/25

Date of Filming 31-08-70

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 24-10-2003