B 15-23(1) Mālatīmādhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/23
Title: Mālatīmādhava
Dimensions: 31 x 5.5 cm x 38 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 276
Acc No.: NAK 1/1473
Remarks:

Reel No. B 15/23

Inventory No. 34218–34220

Title Mālatῑmādhava

Remarks

Author Bhavabhuti / Bhūgarbha

Subject Nāṭaka

Language Sanskrit

Text Features The text in this MS is with notable variants.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged at margins

Size 31.0 x 5.5 cm

Binding Hole one in centre left

Folios 38

Lines per Folio 8

Foliation figures in the left margin of the verso side

Date of Copying [NS]

Donor Budharakṣita

Place of Deposit NAK

Accession No. 1/1473

Manuscript Features

This MS is damaged in the right margin and two to four akṣaras in every line is lost.
It bears occasional notes at margins. The verso of the last folios bears three lines possibly in Prakrit, which is faded and I am not able to read in microfilm.
On the three extra folios in the beginning the following notes are written here and there:

śreyo stu samvat 234 āśvinśuklaikadaśyāṃ śrīpamcakī grāme śrīparvamahānagare | śrī ; the rest is unclear.

nāgodhephalaṃ…

Excerpts

Beginning

❖ oṃ namaḥ sarvajñāya ||

sānandan nandihastāhatamurajaravāhūtakaumārabarhi,-
trāsān nāsāgrarandhraṃ viśati phaṇipatau bhogasaṃkocabhāji |
gaṇḍ(o)ḍḍīnālimālāmukharitakakubhodyā///10
ś ciraṃ, vo, vadanavidhutayaḥ pāntu, cītkāravartyaḥ ||
api ca ||
cūḍāpīḍakapālasaṅkulavalatmandākinīvārayo,
vidyutprāyalalāṭalocanapuṭajyotir vimiśratviṣaḥ |
pāntu tvām akaṭhoraketakaśikhāsandigdhamugdhendavo
bhūteśasya bhujaṅgavallivalayasraṅnaddhajūṭā jaṭāḥ || 1 || (fol. 1v1–3)
... nīlakaṇṭhasyātmasambhavaḥ śrīkaṇṭhapadalāñchano bhavabhūtirnāma jatūkarṇṇīputraḥ kaviḥ | nisargasauhṛdena bharateṣu pravartamānaḥ svakṛtim evaṃ[[prāya]]guṇabhūyasīm asmākaṃ [[sa]]marpitavān | (fol. 2r1)

End

yat prāg eva manorathir vṛtabhūt kalyāṇam āyuṣmato,s
tat puṇyair madupakramaiś ca phalitaṃ kleśai(!)///1 mac chiśyayoḥ |
niṣṇātaś ca samāgamaś ca vihitaḥ tvaṃpreyasaḥ kāntayā |
saṃprītau nṛpanandaṇau yad aparaṃ kāryaṃ tad apy ucyatāmtām || 24 ||
mādhavaḥ | ataḥ param api priyam asti | tathāpi idam astu || ❁ || iti niṣkrāntāḥ///2 daśamoṅkaḥ samāptaḥ ||
santaḥ santu nirantaraṃ sukṛtino vidhvastapāpodayā
rājānaḥ paripālayantu vasudhān dharme sthitāḥ sarvadā |
kāle santatavarṣiṇo jalamucaḥ santu prajāpuṇyataḥ
modantām ghanabaddhabāndhavasuhṛdgoṣṭhipramodāḥ prajāḥ || 25 || (fol. 28v8–39r3)

Colophon

samāptā idam mālatīmādhavākhyaṃ nāṭakaṃ || ❁ || kṛtir iyam mahākaver bhūgarbhasya || ○ || saṃ 276/// śviṇiśuklapaṃcamyā śukradine likhitam iti śreyaḥ śrībhikṣubudhaharakitasya pustako yaṃ || ○ || (fol. 39r3–4)

Microfilm Details

Reel No. B 15/23

Date of Filming 30-08-70

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks The 18th folio is filmed twice. Folios are not in order at the end.

Catalogued by NK

Date 30-10-2003