B 15-22 Mahīrāvaṇavadhanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/22
Title: Mahīrāvaṇavadhanāṭaka
Dimensions: 32.5 x 5 cm x 27 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 457
Acc No.: NAK 3/362
Remarks:

Reel No. B 15/22

Inventory No. 34047

Title Mahīrāvaṇavadha

Remarks

Author Jayata

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, damaged

Size 32.5 x 5 0 cm

Binding Hole one in centre left

Folios 27

Lines per Folio 5

Foliation figures in the right margin and letters in the left margin of the verso side

Date of Copying [NS] 457 śrāvaṇakṛṣṇadvādaśī śaniścaravāra

Place of Copying HnolaVihāra

King Jayārimalla

Donor Jayasīhamalla

Place of Deposit NAK

Accession No. 3/362

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nāṭyeśvarāya ||
svecchavibhramajṛmbhamāṇamahimāgaṃbhīrabhīmaprabho
lakṣmīmugdhamukhendupānapaṭimābhrājaccakorāparaḥ |
viśvāvyāpi(!) viśuddhakīrtikumudāmālārmmalāḍambaraḥ(!)
sānandaṃ bhagavān trilokaśaraṇaṃ nārāyaṇaḥ pātu vaḥ ||
api ca |
sphurjjadbhogikulāśramiśrajaladheḥ pātālamūlālayāt
garjja(!)ghorakaṭhorapāṇakuliśaprotuṃga(!)daṃṣṭākuraiḥ |
majjadbhūmitalaṃ dhṛtaṃ karuṇayā kālena kilāyitaṃ
sthityartham bhuvanatrayasya śiraśā vande madhunā(!) ripuṃ || (fol. 1v1–4)

… smaraṇam abhinīya | asti ca kaveḥ kavikamalabhāskarasya jayatasya kṛtir abhiṇavamahīrāvaṇavadho nāma nāṭakaḥ prāvarttayitavyaḥ || (fol. 2r5–2v1)

End

vṛṣṭiṃ dadātu jalado ʼstu sukhī(!) prajā ca
rājā svadharmmanirataḥ karunādra(!)cetāḥ |
rakṣo gaṇo vividhaśaśyadharā dharā ca
śokādiduḥkhavipado pi grahāṃ(!) prayātu ||
iti sarve niṣkrantāḥ || ❁ || bhagnarāyathāpanācāra,(!)saraṇāgatavajrapañcaradamanāṅkuśa, uttaravihārakuṭumbajaśrīhnolavihārapradhānaṅgimahā || pātraśrījayaśihamallavarmanāṃ kutūhalapūraṇāya|| kavikamalabhāskarapaṇḍitaśrījayataviracitau(!) mahīrāvaṇavadho nāma nāṭakaḥ parisamāptaḥ || ❁ || (fol. 26r3–26v1)

Colophon

saptapañcāśatādhikacaturaśata || śreyo stu || samvat 457 śrāvaṇakṛṣṇadvādaśyā || puṣyanakṣatre || parighayoge | śaniścara ||    || vāsare, pustakam idaṃ samāptam iti || ❁ || paramabhaṭṭārakaparameśvaraparamavaiṣṇavaparamadaivatādhideva | paramamāheśvararaghukulatilakabhūpālaparaṃparā || pariṇamitamauliśiṣāprasūnasannūpita(!)pādāravinda | śrīpaśupatidevatāvaralabdaprasādaikamahārāddhirāja(!)saprakriyarārarājendraśrīśrījayārimalladevānām vijayarājye nepālamaṇḍale || ❁ ||
na cāhaṃ śāstrakarttā ca na ca śabdārthacintaka |
yādṛśaṃ sthitam ādarśe tādṛśaṃ likhitaṃ⟪ta⟫ mayā ||
uttaravihārakuṭumvodbhavaśrīhnolavihārapradhānāṅgamahāpātraśrījayaśīhamallavarmmaṇaiḥ satvārthahetunā likhitaṃ || ❁ ||
balamūrkhavideśasthavāritailāgnitaskarāt |
rakṣitavyāṃ yathāśakti pustikā svastikāriṇī ||
bhagnapṛṣṭikatīgrīvastabdadṛ || ❁ || ṣṭi adhomukha |
duḥkhena likhitaṃ śāstram putravat pratipālayet || ❁ ||
bhrāmyadgaṅgāgabhīraprabalarayamilallolalakallolamālāḥ
śreṇīśadgāvadātadvijapativilasatkoṭipṛṣṭādyakuṭaḥ |
nṛtyārambhapramodollasadamalajaṭājūṭakoṭirasālī
kāliśṛṅgāraceṣṭācayacakitavapuḥ pāntu vaś candramauliḥ ||
śubham astu sarvvajagatā || ❁ || (fol. 26v1–27r5)

Microfilm Details

Reel No. B 15/22

Date of Filming 31-08-70

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 28-10-2003