B 15-21 Mālatīmādhava by Bhavabhūti, also known as Bhūgarbha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/21
Title: Mālatīmādhava
Dimensions: 32.5 x 7 cm x 30 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/792
Remarks:


Reel No. B 15/21

Inventory No. 34195

Title Mālatīmādhava

Remarks

Author Bhavabhūti, also known as Bhūgarbha

Subject Nāṭaka

Language Sanskrit, Prākṛta

Manuscript Details

Script (old) Newari

Material Palm-leaf

State complete

Size 32.5 x 7.0 cm

Binding Hole(s) 1; circular in the left

Folios 30

Lines per Page 10

Foliation figures in the right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/792

Manuscript Features

If we compare the edition, it seems that the MS has considerable different readings (see bibliography).

Excerpts

Beginning

❖ namo mañjunāthāya ||


cūḍāpīḍakapālasaṅkulagalanmadākinīvārayo

vidyutprāyalalāṭalocanapuṭajyoti[r]vimiśratviṣaḥ | <ref>edition reads ººśikhijvālāvimiśratviṣaḥ</ref>

pāntu tvām akoṭhoraketakaśikhāsandigdhamugdhendavo

bhūteśasya bhujaṅgavallivalayasaṅnaddhajūṭā jaṭāḥ ||


api ca ||

sānandan nandihastāhatamuraja⟨ra⟩bāhūtakaumārabarhi-

trāsān nāsāgrarandhraṃ viśati phaṇipatau bhogasaṅkocabhāji |

gaṇḍoḍḍīnālimālāmukharitakakubhas tāṇḍave śūlapāṇer

vaināyakyaś ciram vo vadanavidhutayaḥ pāntu cītkāravatyaḥ || (fol. 1v1–3)


End

santaḥ santu nirantaraṃ sukṛtino vidhvastapāpodayā

rājānaḥ paripālayantu vasudhān dharmme sthitāḥ sarvvadā |

kāle santa[[ta]]varṣiṇo jalamucaḥ santu prajā[ḥ] puṇyato <ref>edition reads sthirāḥ.</ref>

modantāṅ ghanavaddhabāndhavasuhṛdgaoṣṭhīpramodāḥ prajāḥ | || || ||

iti niṣkrāntāḥ sarve daśamo ʼṅkaḥ samāptaḥ || || (fol. 30v5–7)


<references/>


Colophon

samāptā(!) cedam mālatīmādhavākhyam prakaraṇaṅ kṛtar(!) iyam mahākaver bhūgarbbhasyeti || || (fol. 30v7)

Microfilm Details

Reel No. B 15/21

Date of Filming 30-08-1970

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 04-05-2012

Bibliography

MĀLATĪMĀDHAVA of Bhavabhūti also known as Būgarbha with the commentaries of Tripurāri and Jagaddhara, ed. Mangesh Rāmakishṇa Telang and Wasudev Shāstrī Pansīkar. Bombay: Nirnaya Sagar Press, 1905.