B 15-20 Mālatīmādhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/20
Title: Mālatīmādhava
Dimensions: 36 x 5 cm x 108 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/794
Remarks:


Reel No. B 15-20

Title Mālatīmādhavaṭīkā

Author Harihara

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 36.0 x 10.0 cm

Binding Hole 1, in the middle

Folios 110

Lines per Folio 5-6

Foliation figures in the left margin of the verso; with the syllable śrī

Place of Deposite NAK

Accession No. 5-794

Manuscript Features

Missing folios: 2, 3, 5-8. The 1st and 10th folio are broken at the right edge.

Written by several hands.

Excerpts

Beginning

oṃ nṛsiṃhāya namaḥ ||

durvvādavāridabalāgamakāndika(!)goyūtharkṣaṇasamanvitagotranāmnaḥ |
helāvalepatulitāvanimaṇḍalasya govarddhanoddharaṇam astu mude mur///
dhavikrima(!)deśicitraṃ vitrāsakāri kudhiyām adhughātanānām(!) |
tadvyaktihetur ayam īṣad agādhasindhiṃ(!) saṃskṛ(tṛ)masthalasamīkaraṇaḥ prabandhaḥ ||

padaparyyāyasamvādam/// nti ye | kadaryyadurjjanān naumi tān ahaṃ vijñamāninaḥ || jagadgītaguṇagrāmo bhavabhūtir abhūt kaviḥ | tatprabandhe nibandho yaṃ mālatīmādhavātidhe(!) || atha rūpakādāv āśīrvvādābhidhānavatī candrapadāṅkitā dvādaśapadāṣṭapadā vā , nāndī karttavyeti , bharatādimunisaṃpradāyam anuvidadhāno aṣṭapadapakṣakakṣīr akaraṇena (fol. 1v1-4)


«Sub-Colophons:»

iti mahāśrīmiśrahariharaviracitāyāṃ ṭīkāyāṃ dvitīyo 'ṅkaḥ || ○ || (fol. 39r5)

miśraśrīhariharakṛtau tṛtīyo ṅkaḥ samāptaḥ || || (fol. 48r2)

caturtho 'ṅkaḥ || || (fol. 51v3)

iti pañcamo 'ṅkaḥ samāptaḥ || || (fol. 69r2)

ṣaṣṭho 'ṅkaḥ || || (fol. 78v2)

iti saptamo ṅkaḥ samāptaḥ || ○ || (fol. 91r5)

aṣṭamo ṅkaḥ samāptaḥ || (fol. 99r1)

navamo 'ṅkaḥ || || (fol. 110v3)


End

upagrahād ānukūlyāt , śrāvakāvasthā śāstragrahaṇadaśā , asmād ity akasmāt | saudāminyāś ca pradhānaprakṛtī rājā | svāmyamātyasuhṛtkoṣarāṣṭradurggabalāni ca , iti prakṛtayaḥ | avisambhavanaprātipaṇyo nirarggala svakāryāya paryāptā manorathair iti bhūrivasudevarātayor āyuṣmayor(!) iti tava mālatyāgra(!)kalyāṇaṃ vivāharūpaṃ , upakramair vvyāpāraiḥ | macchiṣyayor avalokitābuddharaṣkitayor yaḥ kleśaḥ so pi kulitaḥ | niṣṇātaḥ | kuśalo rkkaḥ | tvatpreyasā makarandasyāpi śreyaḥ pitaraṃ , santu iti prathamapādena brāhmaṇaṃ prati śubhāśaṃsanaṃ , dvītīyapādena kṣitipān prati | tṛtīyapādena vaiśyān prati , caturthapādena sūdrān prati | ghanāyāṃ bandhubāndhavasuhṛdgoṣṭhyāṃ pramodo harṣo yeṣāṃ te tathā , modantām iti , sahapānabhojanādisūcanaṃ | ghanapadenaikalagnatayeti bandhubāndhaveti laukikavyavahāroktyā goṣṭhī ⁅mateti bhadram⁆| (fol. 116r5-116v6)


Colophon

iti miśraśrīdamaghosadevātmajamiśraśrīhariharaviracitāyāṃ mālatīmādhavaṭīkāyāṃ daśamo 'ṅkaḥ samāptaḥ || śrīhariṇāthasya pustakam iti || (fol. 116v6)

Microfilm Details

Reel No. B 15/20

Date of Filming 30-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 30-04-2009