B 15-18 Mudrārākṣasa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/18
Title: Mudrārākṣasa
Dimensions: 21.5 x 4 cm x 75 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/791
Remarks:


Reel No. B 15-18

Title Mudrārākṣasa

Author Viśākhadatta

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 21.5 x 4.0 cm

Binding Hole

Folios 74

Lines per Folio 5-6

Foliation letters in the left margins of the verso

Place of Deposite NAK

Accession No. 5-791

Manuscript Features

In places the writing is faded. Missing folios: 1, 3, 4, 6, 12-14, 20-22.

Some folios are broken at the edges.

Excerpts

Beginning

ājñāpito smi cedā[[nīṃ]] | yathādya tvayā sāmantavaṭeśvaradattapautrasya mahārājabhā‥thusūnoḥ kaver viśākhadevasya kṛtir apūrvvaṃ mudrārākṣasaṃ nāma nāṭakaṃ nāṭayitavyam iti | yat satyaṃ kāvyaviśeṣavedinyāṃ pariṣadi prayuñjānasya mamāpi sumahān paritoṣaḥ prārdu(!)bhavati kutaḥ ||

cīyate bālisasyāpi satkṣetrapatitā kṛtiḥ |
na śāleḥ stambakaritā vaptur guṇam apekṣate || 3 ||

tad yāvad idānīṃ gṛhaṅ gatvā rāhiṇīm(!) āhūya saṃgītakam anuti⁅ṣṭhā⁆++++ kramyāvalokṛ(!) | (fol. 2r1-5)


«Sub-Colophons:»

i‥‥‥‥‥‥dvitīyo 'ṅkaḥ samāptaḥ || ❁ || (fol. 38r4-5)

tṛtīyo ṅkaḥ samāptaḥ || ❁ || (fol. 54r5-54v1)

caturtho 'ṅkaḥ samāptaḥ || ❁ || (fol. 67r3)

pañcamo 'ṅkaḥ samāptaḥ || ❁ || (fol. 84r6)


End

rākṣasa sabāṣpa | kaṣṭaṃ bho kaṣṭaṃ ||

utsannāśrayakātareva kula/// śrīr gatā
tāyevā(!)nugatā gatānugatikā(s tyaktā)nurāgāḥ prajāḥ |
āptair apy anavāptapauruṣaphalaiḥ kāryasya dhūr ujjhitā
/// ter iva cottamāṅgarahite nāgaiś(!) ciraṃ sthīyate || 5 ||

api ca ||

Microfilm Details

Reel No. B 15/18

Date of Filming 30-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 25-03-2009