B 15-17 Cārudattanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/17
Title: Cārudattanāṭaka
Dimensions: 22.5 x 4 cm x 6 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1152
Remarks:


Reel No. B 15-17

Title Cārudattanāṭaka

Author unknown

Subject Nāṭaka

Language Sanskrit

Text Features This nāṭaka is not the Cārudatta written by Bhāsa.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 22.5 x 4.0 cm

Binding Hole 1, left from the centre

Folios 6

Lines per Folio 4

Foliation letters in the right and figures in the left margins of the verso

Place of Deposite NAK

Accession No. 1-1152

Manuscript Features

Excerpts

Beginning

❖ tataḥ praviśati cārudattasya bhāṇḍādhyakṣo dhanapālakaḥ ||

sarvvārthā(!)kalpavṛṣyasya(!) mitrārthe śattrayājinaḥ |
bhāṇḍāgārika eṣo smiḥ(!) cārudattasya dhīmataḥ ||

asmatsvāmī cārudattaś ca ||

dhanair ddhanānām adhipam vicitya<ref name="ftn1">read: vijitya</ref> dānena (ka)rṇṇasya ca dānakīrttiṃ |
paropakārona(!) ca kalpavṛkṣaṃ karoti śattraṃ prabhucārudattaḥ ||

parikramyāvalokya || tad atra sarvvatraḥ(!) śattraśālom ayāṃ<ref name="ftn2">read: śattraśālām imāṃ (emendations proposed by H. Isaacson)</ref> khādyabhojyapeyacūṣyādibhiḥ kaṭutiktakakhāya(!)lavana(!)madhurāmlasvādahṛdyaiḥ sugaṃdhāmodaparimaler(!) annajātaiḥ paripūrayāmi || tathā kṛtaḥ || nepathyābhimukhaṃ | ayam asau mama bhrātā dhanaguptaḥ samāgacchati | pravisya dhanaguptaḥ || bhrātar ddhanapālaka idam ādiṣṭo smi svāmīnā gṛhapaticārudattena | prathamā(!) || bhrātar ddhanagupta katham ādiṣṭo si svāminā(!) gṛhapaticārudattena | (fol. 1r1-2r1)

<references/>


End

nārada || vatse madanāvatti(!) samādiṣṭaś ca tena guruṇā padmayoninā yathā vatsa nārada pātālabhuva(!) gatvā kvāpi bhūmisvarggapradeśe dvitīyam(!) amarāvatīm iva vividharatnamarīcimaṃjarīvisarasamakṣalitāṃ(!) nagarīm abhinirmāya tatra priyasakhīdvitīyā bhaganī(!) madanāvatī pratiṣṭhāpayitavyeti tad vayaṃ rasātalam evam avatarāmaḥ ||

ubhe || bhrātar mahāmune evaṃm(!) avatarāmaḥ || (fol. 6v1-4)

Microfilm Details

Reel No. B 15/17

Date of Filming 30-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 20-03-2009


<references/>