B 15-16 Caturaṅkagītināṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/16
Title: Caturaṅkagītināṭaka
Dimensions: 22 x 5 cm x 25 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/783
Remarks:


Reel No. B 15-16

Title Caturaṅkagītināṭaka

Subject Nāṭaka

Language Sanskrit

Acknowledgement Diwakar Acharya (wrote the 1st half of "manuscript features" below).

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 22.0 x 5.0 cm

Binding Hole 1, left of the centre

Folios 27

Lines per Folio 6

Foliation figures in the right and letters in the left margins of the verso

Place of Deposite NAK

Accession No. 5-783

Manuscript Features

A script for song and dance performance, originally used at the 14th century court of King Jayasthiti Malla on the occasion of the marriage of the crown prince Jayajyoti Malla with Saṃsāradevī. There are stage and singing instructions in Newari.

The text ends on fol. 25, but there is also a fol. 26, which is written by another hand, but numbered by the first. After that another additional folio is found, with the beginning of the text again, written by yet another hand

Excerpts

Beginning

❖ oṃ namo nāṭyeśvarāya || namaskāra joṃ ne ||

rāgatarāvali || amṛtakiraṇaparimaṇḍitamauli 1

lulitavilāsitanavarasabhāsa 2

visamaloyatipurāṇḍadalana 3

nāgajakṣaṇḍarana[[ca]]vaṃdita 4

tarunāruna vibhāti kiraṇa 5

janānābharanavibhūśitadeha 6

harapramathādhipa paramānanda 7

daha hita aṅga 8

nācayināṭeśvarakāmesa 9 || ❁ ||

navanājonne ||

rāga hyeṃ ḍola || tālamāṭha || gaṃgāgaurībhṛṃgasameto | (fol. 1v1-4)


End

rāgamālava || tāla‥pa || ratiramanimurutilaṅkasabhibhīṣaṇā ciraviyogaśṛṃgāraṇḍadhārasā kamalabhamarā erāvatīmānasasarovarājahaṃsarūpā ||

rāgavarāḍī || tāladūjamāna ||

prasidhimunipuṅgavā vaśiṣṭharājarīṣī(!)vara[[vi]]svāmitra || tenā || raghukulacaraṇapūjitapādapāpaduritaharapunyasarīrā || tenā || ○ || rāgasāraṅganāṭa || tāla ..ya || tāta daśaratha ājñāparipūritā rāmalakṣama(!)vanavāsaduḥkhaduritā vālividyātādaśaśira(?)nipāditāmitrasvaragīvabhi(?)bhīṣaṇa[rāja]thāpitāgamam ia yodhyāpāyasodhanājānaki saṃprāpitāgamam ia yodhyā || ❁ || rāgamālava || tāla..ya || nepālāvadhinayanavahnivān phālaguṇaśitanārān titho pakṣa tārā atigaṇḍayogāyudhā kujavārā catura(!)aṅkarāmāyana mohanīsādhanadivasotamājayatu | jayasthitimalarāyatanayāā bhanita kiratidahadīsā | śrīdharmmadhātuvāgīsvarasvayambucita(?)ma[[ya]]dhyaṣṭi(?)thāpanamahocchavājaya(?)jotimaladevarāma avatārāsaṃsāradevījānakikalayā || ❁ || dhruvā || ❁ || (fol. 25r1-25v6)


Colophon

iti caturaṅkanāṭakagītaḥ samāptaḥ || ❁|| śubham 'stu(!) sarvvadā lekhakasya(fol. 25v6)

Microfilm Details

Reel No. B 15/16

Date of Filming 30-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 18-03-2009