B 15-15 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/15
Title: Prabodhacandrodaya
Dimensions: 21 x 4 cm x 114 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1534
Remarks:


Reel No. B 15-15

Title Prabodhacandrodaya

Author Kṛṣṇa Miśra

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 21.0 x 4.0 cm

Binding Hole 1, left of the centre

Folios 112

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Place of Deposite NAK

Accession No. 1-1534

Manuscript Features

Written by several hands. On some folios the writing is rubbed off and hardly legible.

  • Fols. 40 and 41 are missing.

Excerpts

Beginning

❖ oṃ namo narasiṃhāya ||

madhyāhnārkkamarīcikāsv iva paya[[ḥ]]pūro yadajñānataḥ
khaṃ vāyur jvalano jalaṃ kṣitir iti tai(!)lokyam unmīlati |
yat tattvaṃ viduṣān nimīlati punaḥ sragbhogibhogopamaṃ
sāndrānandam upāsmahe tad amalaṃ svātmāvabodhaṃ mahaḥ ||

api ca ||

antarnnāḍīniyamitamarullaṅghitabrahmarandhraṃ
svānte śāntipraṇayini samunmīlitānandasāndraṃ |
pratyakjyotir jjayati yaminaḥ spaṣṭalālāṭanetra-
vyājavyaktīkṛtam iva jagadvyāpi candrārddhamauleḥ ||

nādy(!)ante sūtradhāraḥ

alam ativistareṇa ādiṣṭo smi sakalasāmantacakracūḍāmaṇimarīcimañjarīnīrājitacaraṇapallavena balavadarinivahavakṣastaṭakapāṭapāṭanaprakaṭitanarasiṃharūpeṇa prabalataranarapatikulapralayamahārṇṇavamagnamedinīsamuddhare mahāvarāheṇa nikhiladgvilāsinīkarṇṇapūrīkṛtakīrttipallavena samastāśāstamberamakarṇatālāsphālanabahalapavanasampātanarttitapratāpānalena | śrīmatā gopālena | (fol. 1r1–2r1)


«Sub-Colophons:»

kāmāpanayano(!) prathamo ṅkaḥ samāptaḥ || ○ || (fol. 16v3)

dvitīyo ṅkaḥ || || (fol. 41r4-5)

‥‥‥‥ (fol. 60v1)<ref name="ftn1">There seems to be a colophon on fol. 60v, but it is illegible.</ref>

sarvvavivekodyogo nāma caturtho 'ṅkaḥ || ○ || (fol. 77v4)

vairāgyaprādurbhāvo nāma pañcamo ṅka(!) || ○ || (fol. 95r5)

<references/>


End

praśāntārātir agamad vivekaḥ kṛtakṛtyatāṃ |
nīrajaste(!) sadānandapade vāhaṃ niveśitaḥ ||

tathāpy adam(!) astu |

parjjanyo smin jagati mahatīṃ vṛṣṭim a(!)ṣṭā⟨n⟩[m] vidhattāṃ
rājānaḥ kṣmāṃ galitavividhopaplavāḥ pālayantu |
tattvonmeṣāpahatatamasa⟨ṃ⟩[s] tvatprasādān mahāntaḥ
saṃsārān(!) viṣayamamatātaṅkapaṅkan taraṃtu || ○ ||

iti niṣkrāntāḥ sarvve (fol. 114v1-5)


Colophon

ṣaṣṭho ṅkaḥ || ○ || śubham astu sarvvajagatāṃ || prabodhacandrodayapustakam iti || ○ || (fol. 114v5)

Microfilm Details

Reel No. B 15/15

Date of Filming 30-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 10-02-2009


<references/>