B 15-14 Nāgānandanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/14
Title: Nāgānandanāṭaka
Dimensions: 29.5 x 4.5 cm x 55 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 276
Acc No.: NAK 5/789
Remarks:


Reel No. B 15-14

Title Nāgānandanāṭaka

Author Harṣa

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29.5 x 4.5 cm

Binding Hole 1, left of the centre

Folios 56

Lines per Folio 5

Foliation letters in the left margins of the verso

Date of Copying NS 276

Place of Deposite NAK

Accession No. 5-789

Manuscript Features

The first folio is missing.

Excerpts

Beginning

ṣadevenāpūrvvavasturacanā'laṅkṛtaṃ vidyādharajātakapratibaddhaṃ nāgānandanāma nāṭakaṃ kṛtam asmābhiḥ śrotaparamparayā śrutaṃ na tu prayogato dṛṣṭaṃ || tat tasyaiva rājño bahumānād asmāsu cānugrahabuddh(o) | yathāvat prayogena tvayā nāṭayitavyam iti | tad yāvat nepathye racanāṃ kṛtvā yathābhilaṣitaṃ sampādayāmi | āvarjitāni ca sāmājikajanamanāṃsīti me niścayaḥ || kutaḥ || śrīharṣo nipuṇaḥ kaviḥ pariṣad apy eṣā guṇagrāhiṇī lokahāri ca bodhisatvacaritaṃ nāṭyo ca dakṣā vayaṃ | vastv eke kam apīha vāñchitaphalaprāpteḥ padaṃ kim punar madbhāgyopacayād ayaṃ samuditaḥ sarvvo guṇānāṃ gaṇaḥ || tad yāvat gṛhiṇīm ahūya saṅgītakam anutiṣṭhāmi | parikramya nepathyābhimukham avalokṛ(!) | ārye itas tāvat || tataḥ praviśati rudatī naṭī | sūtradhāraḥ | dṛṣṭvā ārye nāgānandanāṭayitavye kimartham akāraṇam eva rudyate |


«Sub-Colophons:»

prathamo 'ṅkaḥ samāptaḥ || ○ || (fol. 11r1-2)

dvitīyo 'ṅkaḥ samāptaḥ || ○ || (fol. 20r4)

tṛtīyo 'ṅkaḥ samāptaḥ || ○ || (fol. 30v4)

caturtho 'ṅkaḥ samāptaḥ || ○ || (fol. 40v3)

pañcamo 'ṅkaḥ samāptaḥ || ○ || (fol. 46v1)


End

trāto 'yaṃ śaṃkhacūḍaḥ patagapatimukhād vainateyo vinītas
tena prāgbhakṣitā ye viṣadharapatayo jīvitās te pi sarvve |
matprāṇāptyā ca muktā na gurubhir asavaś cakravarttitvam āptaṃ ,
tvattuṣṭā devi dṛṣṭā priyam aparam ataḥ kim mayā prārthyate +t ||

tathāpy etad bhavatu ||

vṛṣṭiṃ hṛṣṭaśikhaṇḍitāṇḍavakṛtāḥ kāle kiranto 'mbudāḥ
kurvvantu pravirūḍhasantataharitsasyottarīyāṃ +tiṃ |
cinvānāḥ sukṛtāni vītavipado nirmatsarair mānasair
modantāṃ ghanavṛddhibāndha[[va]]suhṛdgoṣṭhīpramodāḥ prajāḥ ||

sarvve niṣkrāntā +++ (fol. 56r4-56v4)


Colophon

nāgānandanāma nāṭaka ṣaṣṭhā'ṅkaṃ samāptam iti || ○ || samvat 276 phālgunakṛṣṇadvitīyāyāṃ || paṇḍitarājaśrīrāmadāsasyedam || (fol. 56v4)

Microfilm Details

Reel No. B 15/14

Date of Filming 30-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 27-02-2009