B 15-11 Pāṇḍavavijaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/11
Title: Pāṇḍavavijaya
Dimensions: 33.5 x 4.5 cm x 45 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/694
Remarks:

Reel No. B 15/11

Inventory No. 52578

Title Pāṇḍavavijaya

Remarks

Author

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 33.5 X 4.5 cm

Binding Hole One in centre left

Folios 46

Lines per Folio 5–7

Foliation figures in the right-hand margin and letters in the left-hand margin on the

Place of Deposit NAK

Accession No. 1/694

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nāṭyeśvarāya ||

haste nyastā cojasyodarajana surasyottamāṃgapradhānaṃ,
muṇḍavaddhaālimālām acalagadita māṃrājatāṃ kaṃdharesmin |
paṃcātmīyottamāṃgaṃ śravasi phaṇiyataḥ kaṃ sha saṃdhṛtaṃ
tad bhīmāsyāo saukapālītrijagatividitaḥ pātu vo nṛtyanāthaḥ ||… (fol. 1v–2)

nādy ante vināyakaḥ saparivāraḥ praviśāti || vinā || sarvvān nāhūya || sarvvā || kiṃ/// ṇāho || vinā || mune bhṛṃgin || ṛṃgī || bhagavan gaṇaparva kim ādiśasi || vinā || śrūyatāṃ dad bhāratī || devaḥ śrīsuravāraṇen/// nmajaḥ siṃdūrāruṇakāntisuṃdaratanuḥ śktyā samāliṃ gitaḥ || (fol. 1v4–2r1)

End

iti niṣkrāntā || 25 || p ca viśvadurgadhanaḥ pratijñāṃ kṛtvā || aho vṛkodarasya pragalbhatā || paśyaraṃpaśya || evāyaṃ ripukānanānta kama‥kalpāṃ tadā vānalaḥ kruddhaḥ saṃgarasiṃhavikramai bhuvistai lojyarakṣā kṣamaḥ | eṣā śastra gadāvacālanabhujo dujodharo dhsauvalī tvāṃ haṃ tu saśrupāgatā hamadhu nājāmarṣi<ref>The rest part of the text is illegible.</ref> (fol. 46r6–7)

<references/>

Microfilm Details

Reel No. B15/11

Date of Filming 30-08-70

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 05-11-003