B 15-10 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/10
Title: Prabodhacandrodaya
Dimensions: 31 x 6 cm x 43 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 677
Acc No.: NAK 5/782
Remarks: b Kṛṣṇa, w ṭippaṇa; A 1369/8


Reel No. B 15/10

Inventory No. 53598

Title Prabodhacandrodaya

Remarks

Author Śrīkṛṣṇa Miśra

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State complete

Size 31.0 x 6.0 cm

Binding Hole(s)

Folios 45

Lines per Page 5–6

Foliation figures in the right-hand margin of the verso together with the abbreviation pra.

Scribe

Date of Copying NS 677

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/782

Manuscript Features

  • The ms contains considerable marginal notes (ṭippaṇīs).
  • The right-hand part of fol. 23 is damaged with considerable loss of the text.

Excerpts

Beginning

❖ oṁ namaḥ śrīkṛṣṇāya ||


madhyāhnārkamarīcikāsv iva payaḥ pūro yad ajñānataḥ

khaṃ vāyur jvalano jalaṃ kṣitir iti trailokyam unmīlati |

yat tattvaṃ viḍuṣān nimīlati punaḥ sragbhogibhogopamaṃ

sāndrānandam upāsmaye tad amalaṃ svātmāvabodhaṃ mahaḥ ||

api ca ||

antarnāḍīniyamitamarullaṃghitabrahmaraṃdhraṃ

svānte śāntipraṇayinisamunmīlitānandasāndram |

pratyagjyotir jayati yaminaḥ spaṣṭalālāṭanetra-

vyājavyaktikṛtam iva jagadvyāpicandrārddhamauleḥ || (fol. 1v1–3)


End

yataḥ

praśāntārātim agamad vivekakṛtakṛtyatām |

nīrajaske sadānande pade cāhaṃ niyojitaḥ ||


tathāpy etad astu


parjjanyo ʼsmin jagati mahatīṃ vṛṣṭim iṣṭām vidhattāṃ

rājānaḥ kṣmām vigatavividhopaplavāṃ pālayantu |

tattvonveṣopahatatamasas tvan(!)prasādāt(!) mahāntaḥ

saṃsārābdhaṃ viṣayamamatātaṅkapaṅkaṃ tarantu ||


viṣṇubhaktiḥ sarvvam etad bhaviṣyatīti niḥ(!)krāntāḥ sarvve ṣaṣṭhāṅka[ḥ] samāptaṃ(!) || (fol. 45r4–v1)


Colophon

iti śrīmahopādhyāyamiśraśrīkṛṣṇaviracitaṃ prabodhacandrodayan nāma nāṭakaṃ ṣaṣṭhoʼṅka(!) samāptaṃ(!) || ❁ || saṃ 677 śrāºº śuºº eºº śubhaṃ || (fol. 45v1)

Microfilm Details

Reel No. B 15/10

Date of Filming not mentioned

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 02-05-2012

Bibliography