B 148-3 Śāradātilaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 148/3
Title: Śāradātilaka
Dimensions: 34.5 x 10.5 cm x 163 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 827
Acc No.: NAK 1/182
Remarks:


Reel No. B 148-3 Inventory No. 62242

Title Śāradātilaka

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 146b, no. 5448

Manuscript Details

Script Newari

Material Nepali paper

State incomplete; missing fols. 150r–152v

Size 34.5 x 10.5 cm

Folios 163

Lines per Folio 7-8

Foliation figures appears sometimes in the middle of the right-hand margin and sometimes it appears on lower right-hand margin of the verso

Date of Copying NS 827

Place of Deposit NAK

Accession No. 1/182

Manuscript Features

Excerpts

Beginning

oṃ viśveśvarāya namaḥ ||

❖ nityānandavapur nirantaragalat pañcāśadarṇaiḥ kramād

vyāptaṃ yena carācarātmakam idaṃ śabdārtharūpaṃ jagat

śabdabrahma yad ūcire sukṛtinaś caitanyam antarggatan

tad vo [ʼ]vyād aniśaṃ śaśāṅkasadanaṃ vācām adhīśaṃ mahaḥ ||

antaḥsmitollasitam indukalāvataṃsam

indīvaroda[ra]sahodaranetraśobhi |

hetus trilokavibhavasya navendumauler

antaḥ puraṃ diśatu maṅgalam ādarād vaḥ || (fol. 1v1–3)

End

ādāya sāram akhilaṃ nikhilāgamebhyaḥ

śrīśāradātilaka nāma cakāra mantraṃ

prājñaḥ sa eṣa paṭalair iha tattvasṃkhyaiḥ

prītipradānaviṣa[[ye]]ṃdu viṣāṃ cirāya

anādyantā śambhor vvapuṣi kalitārddhena vapuṣā

jagadrūpaṃ śaśvat sṛjati kamanīyām api giraṃ |

sadarthāṃ śabdārthas tanabharaṇatā śaṅkaravadhūr

bhavad bhūtyai bhūyād bhavaja⟪na⟫nitaduḥkhaudyaśamanī(!) || (fol. 163v6–7, 1)

Colophon

|| iti śrīśāradātilake pañcaviṃśatipaṭalaḥ samāptaḥ || || samvat 827 kārttikaśuklacaturthī kuhnu samāpta yāṅā || || 

cikutyāhvaya ācāryyaḥ kulvartmaśiromaṇīḥ |

sadarthām āgamaśreṣṭḥāṃ devībhaktaparāyaṇa ||

saptayugvasusaṃmiśre kārttike śuklapakṣake |

caturthyāṃ ravivāre ca vyalikhaśś(!) cchāradām imāṃ || jayaśaṃkarayā śātra  (fol. 163v1–3)

Microfilm Details

Reel No. B 148/3

Date of Filming 03-11-1971

Exposures 164

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-07-2008

Bibliography