B 14-34 Nāṭakalakṣaṇaratnakośa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/34
Title: Nāṭakalakṣaṇaratnakośa
Dimensions: 31 x 5 cm x 59 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/321
Remarks:


Reel No. B 14/34

Inventory No. 46080

Title Nāṭakalakṣaṇaratnakośa

Remarks

Author Sāgaranandin

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.0 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 60

Lines per Folio 7

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/321

Manuscript Features

Fol. 1 is slightly damaged in the right-hand margin.

Excerpts

Beginning

❖ (tunāntāre) namaḥ ||

agaṇitaguṇaughasindhur (!) nāṭakavidyā prakāśitā yena |
tam ajam anādim anantaṅ gaurīkāntaṃ namasyāmaḥ ||
kavīnāṅ guṇavat kāvyaṅ kalpaparyantavarttinī⁅ṃ⁆ |
kīrtti(ṃ) svarggaphalaprāptihetubhūtāṃ prasūyate ||

tadguṇanirṇṇaye śāstram prāmāṇamato (!) nāṭakalakṣaṇan daśarūpakam ṛṣipraṇī[[ta]]m anyamunivākyaiḥ samvalitaṃ sodāharaṇañ ca vakṣyāmaḥ | tat kāvyan dvidhā vidadhati sudhiyaḥ | śravyam abhineyañ ca | śravyam muktakakulakakośasarggabandhādibaddhaṃ | abhineyaṃ ○ nāṭakaṃ | prakaraṇam prahasanaṃ aṅkaḥ | vyāyogaḥ bhāṇaḥ samavakāraḥ | vīthī ḍimaḥ | īhāmṛgaś ceti | daśaitāni rūpakāny āny (!) api | nāṭakālaṅkārārtham vakṣyate | tatra rūpakeṣu(!)○ kṛṣṭatvād bahuguṇākīrṇṇatvāc ca | sarvvavṛttiniṣpannasya nāṭakasyaiva svarūpanirūpaṇam abhidhīyate | (fol. 1v1–4)

End

atha nāṭyarāsakaṃ | bahutālalayāʼtmakaṃ | hāra(s)ṛṅgāramaṇḍitaṃ | ekāṅkaṃ daśalāsyāṅgabhūṣitaṃ | ○ udāttanāyakapīṭhamardopanāyakaṃ | vāsakaśayyānāyikaṃ | yathā vilāsavatī ||    || athorllāyakaṃ | gītamayan tryaṅkaṃ | asya lakṣaṇaṃ | udāranāyakam ujvalaveśātmakaṃ | bahu○pustapradhānan divyacaritaṃ śilpakāṅgabhūṣitaṃ | hāsyakāruṇyaśṛṅgārapūjitaṃ | yathā devī mahādevam iti ||    ||

iha hi bharatamukhyācaryaśāstrāmburāśair
amṛtam iva rasāḍhyaṃ ○ lakṣaṇaṃ nāṭakasya |
pratidhṛtam apahāya vyāsam uktvā ca lakṣā-
ṇy adhigamayitum alpajjñānam alpaśrameṇa ||
śrīsāgareṇa mu[[ku]]ṭeśvaranandivaṃśa-
vyomāṅgamaikaśaśinālpadhiyāṃ hitāya |
sṛṣṭo munipravacanair iha nāṭakasya
bījādinaikavidhalakṣaṇaratnakośaḥ ||
śrīharṣavikramanarādhipamātṛgupta-
garggāśmakuṭṭanakhakuṭṭakabādarāṇāṃ |
eṣāṃ matena bharatasya matam vigāhya
ghṛṣṇaṃ (!) mayā samanugacchata ratnakośaṃ || ❁ || (fol. 59v2–7)

Colophon

samāptaś cāyan nāṭakalakṣaṇaratnakośaḥ kaveḥ śrīsāgaranaṃ(fol. 60r1)dinaḥ || ❁ || śubham astu niti (!) || (fol. 59v7–60r1)

Microfilm Details

Reel No. B 14/34

Date of Filming 30-08-1970

Exposures 68

Used Copy Berlin

Type of Film negative

Remarks fols. 57v–58r have been microfilmed twice

Catalogued by OH

Date 24-04-2007

Bibliography

  • Nāṭakalakshaṇa-Ratna-Kosha of Sāgaranandin. Crit. ed. with a Prabhā Hindi Commentary … Bābūlāl Shukla Shāstrī. Jaikrishnadas-Krishnadas Prachyavidya Granthamala 3. 1st ed. Varanasi 1972.