B 14-33 Bhāratīyanāṭyaśāstra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 14/33
Title: Bhāratīyanāṭyaśāstra
Dimensions: 34.5 x 4.5 cm x 61 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 480
Acc No.: NAK 4/316
Remarks:


Reel No. B 14/33

Inventory No. 10374

Title Bhāratīyanāṭyaśāstra

Remarks

Author Bharatamuni

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 34.5 x 4.5 cm

Binding Hole 1, rectangular, left of centre

Folios 61

Lines per Folio 4–5

Foliation figures in the middle of the right-hand margin of the verso

Date of Copying NS 480?

Place of Deposit NAK

Accession No. 4/316

Manuscript Features

Excerpts

Beginning

oṃ namo brahmaṇe || ||

praṇamya śirasā devau pitāmahamaheśvarau ||

nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yad udāhṛtaṃ ||

samāptajapyaṃ vratinaṃ svasutaiḥ parivāritaṃ ||

ana(2)dhyāye kadācit tu bharataṃ nāṭyakovidaṃ ||

munayaḥ paryyupāsyainam ātreyapramukhāḥ purā |

papracchus te mahātmāno nāṭyavedasamudbhavaṃ ||

yo yaṃ bhaga(3)vatā samyan(!) nuthito(!) vedasammataḥ;|

nāṭyavedaḥ kathaṃ Brahmann utpannaḥ kasya vā kṛte;||

katyaṃgaḥ kiṃpramāṇaś ca prayogaś cāsya kīdṛśaḥ;||

sarvam etad (4) yathātatvaṃ bhagavan vaktum arhasi;|| ;(fol. 1v1–4)

…… (2r1) tasya tu ||

grāmyadharmme pravṛtte tu lobhamohavaśaṅgate |

īrṣyākrodhādisaṃmūḍhe lokasukhitaduḥkhite || devadānavagandharvayakṣarakṣomahoragaiḥ | (kroñca)dī(2)pe samākrānte lokapālapratiṣṭhitaṃ ||

mahendrapramukhair devair ukta(!) kila pitāmahaḥ (fol. 2r1)

End

(390v4) eavaṃ nāṭyaprayoge bahuvidhavi(5)hitaṃ karmaśāstrapraṇītaṃ

noktaṃ yat tac ca lokād anukṛtikaraṇāt saṃvibhāvyaṃ tu tajjñaiḥ||

kiṃ cānyat sasyapūrṇā bhavatu vasumatī naṣṭadurbhikṣarogā

śāṃtiḥ (391r1)gobrāhmaṇebhyo bhavatu narapatiḥ pātu pṛthvīṃ samagrāṃ ||

mahāpuṇyaṃ praśastaṃ ca lokānāṃ nayanotsavaṃ |

nāṭyaśāstraṃ samāptedaṃ (!) bharatasya yaśovahaṃ || ❁ || (fol. 390v4–391r1)


Sub-colophons

iti bhāratīye siddhivyaṃjako nāmādhyāyaḥ ṣaḍviṃśaḥ || ○ || (fol. 269v2)

iti bhāratīye nāṭyaśāstre jāti○lakṣaṇau (!) nāmādhyāyaḥ saptāviṃśatitamaḥ || ❁ || (fol. 2834)

bhāratīye suśirātodyavidhāno nāma ekonnatriṃśata || ○ || (fol. 293r4–5)

iti bhāratīye tālanidhāno nāma triṃśaḥ ||    || (fol. 316v1–2)


colophon

(fol. 391r2) iti bhāratīye nāṭyaśāstre tatvanidhāno nāmādhyāyaḥ paṃcatriṃśad iti ||❁||

catuḥśatādhikāśītyā śrīmat(!)nepālahāyane | || ||

pakṣatau caitrakṛṣṇasya svātibhe śukravāsare ||

nepāle lalitābhidhānanagare pātrādhipālaṃ kṛte,

pātraśrīyaśakṛtirāmanṛpateḥ puṇyātmanaḥ śraddhayā |

ānando ramanaṇtarāmasahito nāṭyasya śāstraṃ mahat

saṃpūrṇṇa(sva)rabhāratīyam alikhad rāmāṅkanṛtyakrame || śubhaḥm(!) astu || (fol. 391r2–4)



Microfilm Details

Reel No. B 14/33

Date of Filming 28-08-1970?

Exposures 62

Used Copy Berlin

Type of Film negative

Remarks fols. 270v–271r and 307v–308r have been microfilmed twice

Catalogued by OH

Date 23-04-2007

Bibliography

  • Nāṭyaśāstra of Bharatamuni: With the commentary Abhinavabhāratī by Abhinavaguptācārya. Vols. I–IV. Gaekwad’s Oriental Series.

<references/>