B 14-29 Ratirahasya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/29
Title: Ratirahasya
Dimensions: 28 x 4.5 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 1/1645
Remarks: the extant portion consists of the fourth pariccheda up to the beginning of the sixth pariccheda


Reel No. B 14/29

Inventory No. 29980

Title Ratirahasya

Remarks

Author Kokkoka

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 28.0 x 4.5 cm

Binding Hole 1, rectangular, left of centre

Folios 5

Lines per Folio 6

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1645

Manuscript Features

The extant part of this MS contains the fourth pariccheda up to the beginning of the sixth pariccheda only. The scribe seems to be identical with that of B 14/31.

Excerpts

Beginning

bālā syāt ṣoḍaśābdā tadupari taruṇī triṃsato yāvad ūrddhvaṃ
⁅pro⁆ḍhā syāt pañcapañcāśad avadhiparamato (!) vṛddhatām eti nārī |
dīrghā kṛṣṇā ca tanvī ciravirahavatī nimnakakṣā ślathā syuḥ
sthūlā gorī ca kharvvā satataratir api (!) gūḍhakakṣā ghanī syuḥ ||<ref>This is the first verse of the fourth pariccheda.</ref>
saṃkīrṇṇāciṃhnena (!) ca madhyamā syād
ayañ ca tāsāṃ vidita (!) svabhāvaḥ |
bālā ghanā bāhyaratopacaryā
proḍhā ○ ślathābhyantaramehanecchuḥ (!) ||
ukta (!) guṇapatākāyām avasthānendriyā ca yā |
tām api nyāya - - - siddhatvāt sarvvata ādrimahe ||
bālā tā○mbūlamālā phalarasasurasā hārasaṃnmāna(!)hāryā
mugdhālaṃkārahārapramukhavibhuvanai (!) rajyate yauvanesthā (!) |
sadbhāva(!)rabdhagāḍhotkaṭaratasukhitā madhyamā rāgalubdhā
mṛddhā(!)lāpaiḥ prahṛṣṭhā bhavati gatavayā gauravenātidūraṃ ||
(fol. 1v1–6)

End

iti kim api yad uktaṃ deśasāmāṃ (!) munindrair (!)
yuvatir itaradeśo py unnayed uktadeśāt |
anubhavam anunṛtya (!) pañca sāmyaṃ bhaveyu (!)
bhavati sahasaṃ (!) sāmyāṃ deśasāmyāt balīyaḥ ||
jātipramāṇaṃ samayaṃñ (!) ca veśaṃ
svabhāvadeśodbhavasāmyabheda (!) |
svasthām avasthāṃ prakṛtī (!) pratītya
prayujyate bāhyaratetaraś ca ||
ādau rataṃ bā(fol. 5r1)⁅hyam i⁆ha prayojyaṃ
tatrāpi cāliṃganapūrvvam etat |
ajātajātasmarakelibhedāt
dvidhā punar dvādaśadhā tathā syāt ||
yad yoṣitaḥ saṃ⁅mukha⁆m āgatāyā
⁅a⁆nyāyadeśād vrajato narasya |
gātreṇa gātraṃ ghaṭate rata(jñā)
ālīṃganaṃ pṛṣṭhakam etad āhuḥ ||
yad gṛhnatī kiṃcana vaṃcitāgī (!)
sthitopaviṣṭa(ṃ) ⁅pu⁆ruṣaṃ (ca) nābhyo (!) |
nitambinī vidhyati tāñ ca gāḍhaṃ
gṛhṇā○ty asau viddhakam ucyate tat ||<ref>This is the second verse of the sixth pariccheda.</ref>
(fol. 4v4–5r3)

Microfilm Details

Reel No. B 14/29

Date of Filming 28-08-1970

Exposures 7

Used Copy Berlin

Type of Film positive

Remarks

Catalogued by OH

Date 18-04-2007

Bibliography

  • Rati-Rahasya or The Secret of Sexual Pleasure by Kokkoka: With Notes & Commentary. Kāśī 1922.

<references/>