B 14-10 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/10
Title: Amarakoṣa
Dimensions: 30.5 x 6 cm x 15 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/1537
Remarks:


Reel No. B 14/10

Inventory No. 2167

Title Amarakośa

Remarks also known as Nāmaliṅgānuśāsana

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features beginning of the first kāṇḍa only

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 30.5 x 6.0 cm

Binding Hole 1, rectangular, left of centre

Folios 15

Lines per Folio 5–6

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1537

Manuscript Features

Fols. 1–13 are damaged to various degrees, mainly in the right-hand margin.

A short description of this MS is to be found in BSP vol. IX p. 17 no. 41.

There is an additional, dated folio appended to this MS, which possibly indicates a later owner of this text. It begins as follows:

samvat 781 māghaśrīpaṃcamī amarasiṃ (!) ārambhadina || …

Excerpts

Beginning

❖ oṁ namo herambāya ||

yasya jñānadayāsindhor agādhasyānaghā guṇāḥ |
sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca ||
samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ |
saṃpūrṇṇam ucyate vargair nnāmaliṅgānusāsanaṃ ||
prāyaso rūpabhedena sāhacaryāc ca kutracit |
strī⁅punna⁆puṃsakaṃ jñeyaṃn (!) tadviśeṣavidheḥ kvacit ||
bhedākhyānāya na ○ dvandvo naikaśeṣo na śaṅkaraḥ |
kṛto ʼtra bhinnaliṅgānām a⁅nuktā⁆nāṃ kramād rite (!) ||
triliṅgyā triṣv iti padaṃ mithune ○ can(!)dvayor iti |
niṣiddhaliṅgaṃ śeṣārthan tvantāthādi na pūrvvabhāk ||
svar avyayaṃ svargganākatridivatridaśālayāḥ |
suralo○ko dyodivau dve striyau (!) klībe tripiṣṭapaṃ (!) ||
amarā nirjjarā devās tridaśā vibudhā (!) surāḥ |
suparvvāṇaḥ sumanasas tridiveśā divaukasaḥ ||
āditeyā diviṣado lekhā ʼditinandanāḥ |
ādityā ṛbha(fol. 2r1)vo ʼsvapnā amarttyā amṛtāndhasaḥ ||
(fol. 1v1–2r1)

End

dravakeliparihāsāḥ krīḍā līlā ca narmma ca |
vyājo padeśo lakṣañ (!) ca krīdā khelā ca kūrddanaṃ ||
gharmmo nidāghaḥ sveda (!) syāt pralayo naṣṭaceṣṭatā |
avahitthākāragupti (!) ○ samau samvegasaṃbhramau ||
syād ācchuritakaṃ bhāsaḥ (!) sotprāsaḥ sa manāk smitaṃ |
madhyamaḥ syād vihasitaṃ romāñco romaha○rṣaṇaṃ ||
kranditaṃ ruditaṃ kruṣṭaṃ jṛmbhas ta (!) triṣu jṛmbhana⁅ṃ⁆ |
vipralambho visamvādo riṅgaṇaṃ skhalanaṃ same ||
syā (!) nidrā śayanaṃ svā○paḥ svapnaḥ samveśa ity api |
tandrī pramīlā bhrakuṭir bbhrūkuṭiḥ striyaḥ (!) ||
adṛṣṭi (!) syād asaumyo (!) kṣṇi saṃsiddhiprakṛti (!) tv ime |
svarū○pañ ca svabhāvaś ca nisargaś cātha vepathu (!) ||
kambo (!) ʼtha kṣaṇa uddharṣo mahad uddhava utsavaḥ || ❖ ||
adhobhuvanapātālabalisadmarasā-<ref>This is the beginning of the pātālabhogivarga.</ref>
(fol. 15v1–6)

Sub-colophon

ity amarasiṃhakṛtau nāmaliṅgānuśāsanaṃ || svargavargaḥ<ref>Here ends, striclty speaking, the nāṭyavarga of the first kāṇḍa.</ref> ||    || (fol. 15v6)

Microfilm Details

Reel No. B 14/10

Date of Filming 25-08-1970

Exposures 18

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 22-03-2007


<references/>