B 139-15 to B 140-1 Manthānabhairavatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 139/15
Title: Manthānabhairavatantra
Dimensions: 40 x 9.5 cm x 215 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 845
Acc No.: NAK 1/227
Remarks: continues to B 140/1

Reel No. B 139/15–140/1

Inventory No. 34930

Title Manthānabhairavatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/227

Manuscript Features

Excerpts

Beginning

.....................|||

kuṇḍalākhyā parāśaktiḥ savasaptādaśī kalā ||
vidnudvayaṃ vinikṣipya jaṭhare parameśvarī ||

mayādhiṣṭḥītayādhiṣṭḥi paraṃ saubhāgyam āpnuyāt ||
sa sūkṣmā sthūlarūpeṇa yathā sā tad vadāmy ahaṃ ||

svargadvayasyarṣagādhiṃ ca strīpuṃyogena tarpitā ||
napuṃsakapadāntasthā sākalākalavigrahā || (fol. 35r1–2)

End

pacyate nirare ghore yāvad ākhyāmamaṣṭhakaṃ ||
idaṃ rahasyaṃ kaulāgamo gopanīyaṃ prayatnataḥ

gopanāt siddhyate sarvaṃ, sarvaṃ satyaṃ na saṃśayaḥ ||
idānī (!) paramaṃ guhyaṃ, caturviṃśatsahastrakaṃ ||

kulatantre catuḥ proktaṃ aṣṭāviṃśat sahastrakaṃ || (fol. 249v2–3)

Colophon

|| iti śrīmanthānabhairavayajñe śatakoṭīpravistīrṇṇa ānvayena koṭyāvatāre śrīcaturviṃśati sāhastre tantrābhidhāne namaskāāśīrvvādavaiṣṇano (!) nāma trinavatitamaḥ paṭalaḥ || samāptaṃ śrīmadbhārakaṃ ||

yādṛśī pustakaṃdṛṣṭvā...............................
................................................parameśvarī ||    ||

nepālavatsaragatagrahavāṇanāme pauṣasya śuklatithisatrayodśī ca | aṣaṃ bhaveti, gurūdine sahamādayaṃti, saṃpūrṇṇalekhyam idam adbhutam ājñakhaṇdaṃ ||    || (fol. 249v3–6)

Microfilm Details

Reel No. B 139/15–140/01

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 04-12-2005