B 130-6 Dakṣiṇakālīsahasrākṣarīmantroddhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 130/6
Title: Dakṣiṇakālīsahasrākṣarīmantroddhāra
Dimensions: 29 x 12.5 cm x 58 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/4810
Remarks:

Reel No. B 130/6

Inventory No. 15795

Title Dakṣiṇakālyayutākṣarī, Siddhalakṣmyayutākṣarī

Remarks Mantras assigned to the Vedasiddhāntatantra Atharvaṇāsaṃhitā and Nailalohitīyakālānalatantra.

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.5 cm

Binding Hole

Folios 49

Lines per Folio 8–9

Foliation none

Place of Deposit NAK

Accession No. 5/4810

Manuscript Features

MS contains the Mantras of the Dakṣiṇakālyayutākṣarī-śatākṣarī-sahasrākṣarīmantrā and Siddhalakṣmyayutākṣarī.

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya namāḥ ||

śrīdakṣiṇakālikāyai namaḥ ||    ||

oṃ krīṃ hrāṃ hrīṃ hruṃ hraiṃ hrauṃ hraṃ hraḥ namo bhagavatīvāgvādini mahākāli krāṃ krāṃ krīṃ2 krūṃ2 kraiṃ2 krauṃ2 kraḥ2 || mahāśmaśānavāsini mahāghoradaṃṣṭrākarāli ghoramukhi huṃ3 || (exp. 3b: 1–3)

End

navārṇanavākṣaraṣoḍaśākṣaramantratrayopāsarapriyā (!) aihalaukikapāralaukikādicaturvvarggaphalasādhanīmahāmāyā saumyograrūpā prativyaktisvasvamanorathapūraṇī ▒ pratyaṅgire devī (!) tubhyaṃ namaḥ phaṭ svāhā || pratyaṅgire devī (!) tubhyaṃ namaḥ phaṭ svāhā || pratyaṅgire devī (!) tubhyaṃ namaḥ phaṭ svāhā ||    || (exp. 51t: 7–51b:2)

Colophon

iti śrīnailalohitīye kālānalatantre siddhilakṣmyā (!) yutākṣara(!)mālāmantradvāviṃśatitamaḥ paṭalaḥ samāptaḥ ||    || śubham ||    || ❁ || (exp. 51b: 2–3)

Microfilm Details

Reel No. B 130/6

Date of Filming 14-10-1971

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 26-09-2007