B 13-24 Pūrṇimācandravratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/24
Title: Pūrṇimācandravratakathā
Dimensions: 24 x 4.5 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1078
Remarks: A 1087/14

Reel No. B 13/24

Title Pūrṇamāsīvratakathā

Subject Karmakāṇḍa/ Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State complete and undamaged

Binding Hole 1 in the centre left

Folios 8

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1078

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

praṇipatya jagannāthaṃ sraṣṭāraṃ viṣṇudevataṃ |
kathayāmi purāvṛttaṃ pūrṇṇamāsīvrataṃ śubhaṃ ||
jayadeva iti khyāto hy ujjayinyān narādhipaḥ |
dharmmarṣabham muṇiṃ(!) prājñam papraccha yajñasaṃstutiṃ || (fol. 1r1-2)

End

dṛṣṭvā prītim mudaṃ prāpya kāmamohavasaṅgataḥ |
skhalitaṃ tasya bījaṃ tat papāta sphaṭikāśmani ||
prītiṃ sambhāṣya kandarpa upayeme yathāvidhiḥ |
vimāne tāṃ samāropya viṣṇulokam agā[[t]] smaraḥ || (fol. 8r3-5)

Colophon

iti vīracaritre śūdrakavijaye kāmaprītisamāgamo nāmaḥ(!) prathamapaṭalaḥ || (fol. 8r5)

Microfilm Details

Reel No. B 13/24

Date of Filming 21-08-1970

Exposures 9

Used Copy Berlin

Type of Film negative

Remarks retake on A 1087-14

Catalogued by DA

Date 2002