B 123-13 Tārārahasyavṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 123/13
Title: Tārārahasyavṛtti
Dimensions: 31 x 11.5 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 958
Acc No.: NAK 4/22
Remarks:


Reel No. B 123-13 Inventory No. 76904

Title Tārārahasyavṛtti

Author Śaṃkarācārya

Subject Tantra

Language Sanskrit

Reference SSP p. 54b, no. 1976

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 31.0 x 11.5 cm

Folios 97

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title tārā and in the lower right-hand margin under the followed marginal title rahasya

Scribe Ratnānanda

Date of Copying SAM (NS) 958

Place of Copying Śaṃkhapurimahānagara Dharmadhātumahāvihāra

Place of Deposit NAK

Accession No. 4/22

Manuscript Features

On the cover-leaf is written tārārahasyatantrasaphu [[sākhu]]

Excerpts

Beginning

❖ oṃ śrīdurgāyai namaḥ || ||

ujjitānandagahaṇāṃ (!) sarvadevasvarūpiṇīṃ ||

parām vāgrūpiṇīṃ vande mahānīlasarasvatīṃ ||

nī(2)latantraṃ samādāya siddhasārasvataṃ paraṃ ||

vīratantraṃ matsyasūktaṃ gāndharva (!) pheravīṃ tathā ||

gurūṇāṃ ca mataṃ jñātvā kṛtā śrīśaṃ(3)kareṇa vai ||

sarvvāmnāyasaṃmataṃ vai rudrayāmalavṛttikāḥ || (fol. 1v1–3)

End

|| antargatena manasā, paricīyamānaḥ

śaṃsanti netrasalilaiḥ pulakaiś ca dhanyāḥ

upahāso na karttavyo yathāśāstrasamīri(3)taṃ |

vidheyam asya mamājñair dhīvarākoyam aṃjaliḥ ||

lambodarasya putreṇa kamalākarasūnunā

svalekhi śaṃkareneṣa (!) vāsanādivi(4)nirṇayaḥ || ❁ || || (fol. 95v2-4)

Colophon

|| iti śrīśaṃkarācāryyaviracitāyāṃ tārārahasyavṛttau paṃcadaśaḥ paṭalaḥ samāptaḥ || ❁ || || (5) śubhasamvat 958 miti āśvina vadi12 roja2 śaṃkhapurimahānagaradharmadhātumahāvihārāsthita śrīvajrācāryyaratnā(6)nandenedaṃ pustakaṃ likhita (!) saṃpūrṇam iti || śubhaṃ bhūyāt sadākāle ||  thva tārārahasyatantra saphu ratnānaṃdaṃ coyā jula śubhaṃ || …(fol. 95v4–6)

Microfilm Details

Reel No. B 123/13

Date of Filming 11-10-1971

Exposures 99

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-12-2007

Bibliography