B 114-7 Gautamīyatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 114/7
Title: Gautamīyatantra
Dimensions: 27 x 10.5 cm x 91 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1910
Acc No.: NAK 4/1868
Remarks:


Reel No. B 114-7 Inventory No.: New

Title Gautamīyatantra

Remarks

Subject Vaiṣṇava Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 10.5 cm

Folios 91

Lines per Folio 10

Foliation figures in lower right-hand margin of the verso

Date of Copying Saṃ 1910

Place of Deposit NAK

Accession No. 5/1968

Manuscript Features

B 114/07 is not listed on preliminary database of NGMPP.

Excerpts

«Begining:»

śrīgaṇeśāya namaḥ || ||

siddhāśrame vasan dhīmān kadācid gautamo muniḥ ||

tapaḥsvādhyāyanirato bhaktimān puruṣottame ||

namasyan śirasā viṣṇuṃ stuvan vācā janārddanaṃ |

japan karābhyāṃ yajñeśaṃ hṛdā dhyāyan sadā hariṃ |

samasta śrutitattvajña itihāsapurāṇavit |

mantrauṣadhi[[kriyā]]vaśyayogasiddhāntatattvavit ||

dharmārthakāmamokṣārthī nāradaṃ praṇipatya ca |

vinayāvanato bhūtvā paryapṛcchad dvijottama || (fol. 1v1–3)

End

etat t(e) kathitaṃ tantraṃ sarvataṃtrottamottamaṃ ||

asya vijñānamātreṇa kṛṣṇasyaivaṃ samaśraṇa (!) ||

na prakāśyam imaṃ(!) tantraṃ na deyaṃ yasyakasyacit ||

mantrāḥ parāṅmukhā yāṃti āpadaś ca pade pade ||

iha loke ca dāridryaṃ paratra paśutāṃ vrajet ||

yad gehe vidyate grastaṃ(!) niścitaṃ tasya veśmani ||

kamalāpi sthirā bhūtvā kṛṣṇena saha modata(!) ||

ity evaṃ kathitaṃ granthaṃ(!) mayā te munisattamaṃ(!) |

asyālokasya (!)mātreṇa kṛṣṇātmā saṃprasīdati || (fol. 91r6–9)

Colophon

iti śrīgautamīye dvātriṃśodhyāyaḥ || || saṃvat 1910 sāla miti kārtika vadi (fol. 91r9)

Microfilm Details

Reel No. B 114/07

Date of Filming not indicated

Exposures 94

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 02-06-2009

Bibliography