B 112-15 Vasantatilaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 112/15
Title: Vasantatilaka
Dimensions: 21 x 6.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 790
Acc No.: NAK 1/356
Remarks:


Reel No. B 112-15

Inventory No.: 85546

Title Vasantatilaka

Subject Bauddha Tantra

Language Sanskrit

Reference SSP, p. 135b, no. 5036

Manuscript Details

Script Newari

Material paper

State complete

Size 27.0 x 6.5 cm

Folios 19

Lines per Folio 5

Foliation figures in the middle right-hand margin, word śrī is in the middle left-hand margin of the verso

Date of Copying NS 790

Place of Deposit NAK

Accession No. 1/356

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīvajrasatvāya ||

samaviṣamahāsukhasaptatriṃśat mahābodhipakṣastha skandhadharmasvabhāvasthita(svāṃganā)ḍīcatuś cakra(mukhyaṃ) sva[[śa]]dvādaśasvaramātrāś catustriṃśad ābhūṣita vyaṃjanakāyavākcittacakraprabhedasthitānāṃ ca pīṭhādikānāṃ daśānāṃ bhuvām īśvaraṃ sarvagaṃ ‥ ‥ ‥ ‥ svaphaladhyagaṃ vyomarūpaṃ paraṃ śāntaṃ || śrīherukaṃ paramanirvṛttirūpaṃ

prodyad vasantatilakās sphuraṇojjvalābhaṃ |

kāyatrayaprasrasaṃvitanāḍicakraṃ

nāthaṃ praṇamya jagataḥ svaparārtha saukhyaṃ ||

vasantatilakaṃ vakṣye yogapīṭhavinirgatāṃ(!) |<ref name="ftn1">unmetrical stanza</ref> (fol. 1v1–5)

End

yā bālāñjanapādalepaguti(!)kā pātālayakṣāṅgaṇaḥ

trailokyodaravarttisūtrakagatā karmānugāḥ siddhayaḥ |

yāḥ sarvāstu maharddhayaḥ svabhavane satyaṃ ca †lakānvigās†<ref name="ftn2">unmetrical stanza</ref>

tāḥ sarvā kalitā vasantatilakā yogaprabhāvoditāḥ || iti caryāvratiśrīkṛṣnṇācāryeṇa gurūpadeśam āgamya śrīherukabhaṭṭāraka(sya‥ ‥ cca) svapnagata adhārya(!)śrīcakrasaṃbhavanāmnā ya(!)vam bāhyābhyantaraṃ rūpataḥ svarūpadhyānan‥cāsphuṭīkṛtyam abhyāyogāvabodhāya sūcitayai(!) vasantatilaketi vajravārāhī...deśād vasantatilaketi tadābhidhānaṃ granthasyāpīti || ❁ || (fol. 19r3–19v3)

Colophon

iti vasantatilaka(ssamāptaḥ) || ❁ || śreyostu saṃvat 790 vaiśāºº vaddhi ekādasyāṃ lekhitaṃ saṃpūrṇaṃ śubhaḥ(!) ||(fol. 19v3–4)

Microfilm Details

Reel No. B 112/15

Date of Filming Not indicated

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 04-12-2008

Bibliography


<references/>