B 108-29 Lokeśvaraśataka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 108/29
Title: Lokeśvaraśataka
Dimensions: 29 x 13 cm x 26 folios
Material: paper?
Condition:
Scripts: unknown
Languages: language unknown
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 4/190
Remarks:


Reel No. B 108-29 Inventory No. 28262

Title Lokeśvaraśataka and Lokeśaṭīkā

Subject Bauddha Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 13.0 cm

Folios 25

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation lo. śva. and in the lower right-hand margin under the word ṭīkā

Scribe Ralānanda (Probably, Lalānanda)

Date of Copying NS 956

Place of Deposit NAK

Accession No. 4/190

Manuscript Features

śrī-āryāvalokiteśvarāya namaḥ

lokeśvaraśatakayā ṭīkā coyā tayā thvasaphuni

dānayā yamālasenake maduta nake ma dujula ||

There are two exposures of fols. 24v–25r.

Excerpts

«Beginning of the root text:»

bhāsvanmāṇikyabhāso mukuṭabhṛtinamallokanāthottamāṃge

bhaktipaṅke sarojāsanaśirasi hasanmālatīmālikābhāḥ ||

maulau mīlanmṛgāṃkām akṛśakapiśatā śāṃbhave śāntayaṃtyo

loke lokeśapādāmalanakhaśaśabhṛtkāntayaḥ śantu śāṃtyai || 1 || (fol. 1v6–7)

«Beginning of the commentary:»

❖ śrī-āryyāvalokiteśvarāya namaḥ ||     ||

atha lokeśvaraṭīkāyāṃ lokeśasya daśanakhacaraṇasya(!) varṇaynn āha ||     ||

bhāsvadityādiḥ || lokānām īśaḥ lokeśas tasya lokeśasya pādau caraṇau amalanirmaladaśanakhānāṃ kiraṇānāṃ śaśabhṛt candramāḥ || iva bhūtā[ḥ] kāntayas tejāṃsi asmin loke śāṃtyai maṃgalāya rakṣānimittāya śantu bhavantu || kathaṃbhūtā[ḥ] kāṃtayaḥ || mukuṭaṃ bibharttīti mukuṭabhṛt tasmin naman namaskārayan na aka(!) na duḥkha(!) nāke svargasya nātha indras tasya uttamāṃge śirasi site bhāsvat dedi(!)pyamānamāṇikyam asikānāṃ samūhas teṣāṃ bhāsaḥ kāntayaḥ śāntayaṃtyaḥ hīnayaṃtyaḥ || (fol. 1v1–4)

«End of the root text:»

sāraprākāraghorāvaraṇanivaraṇe baṃdhanakrūradūra-

sphārā cārātiraudre narakanagarikākāradhāriṇy arīṇāṃ ||

kārāgārodare yaḥ smaraṇaśaraṇatāṃ kāraṇā kātarāṇāṃ

yātaḥ satkārakārī gurutarakaruṇaḥ pātu lokeśvaro vaḥ || 48 || (fol. 25r5–6)

«End of the commentary:»

athavā nānāprakārapāpāt avīcyādiṣoḍaśanarake prāpte duḥkheṣu janāḥ rakṣākṛtam iti || ṣoḍaśanarā(!)kāḥ || saṃjīvaṃ kālasūtrakaṃ saṃghāṭaṃ rauravaṃ mahārauravaṃ tapanā pratāpanā avīci marubudaṃ nirbudhaṃ taṭaṃ hahavaṃ huhuvaṃ utpalaṃ padmakaṃ mahāpadmaṃ ity etā(!) ṣoḍaśanarakāḥ || sarve sattvāḥ sarve prāṇā sarve bhūtāś ca maṃgalaṃ bhūyāt || 48 || ❁ || (fol. 25r9–11)

«Colophon of the root text:»

«Colophon of the commentary:»

❖ śubhasamvat 956 miti kārttikavadi 12 roja 3 sathva lokeśvaraśatakayā ṭīkā coyā tayāgu sidhayakā dina jula || sakīdeśayā dharmadhātumahāvihārāvasthita vajrācāryya śrīralānandena likhitam iti || thvasaphu sunānaṃ lobhayā yama duni dāna yāyamāla ||     || (*25v1–3)

Microfilm Details

Reel No. B 108/29

Date of Filming none

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-11-2008

Bibliography