B 107-9 Dhāraṇīsaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 107/9
Title: Dhāraṇīsaṅgraha
Dimensions: 19 x 6.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 4/1589
Remarks:

Reel No. B 107-9

Inventory No. 18847

Title [Dhāraṇīsaṃgraha]

Remarks

Author

Subject Dhāraṇī, Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 19 x 6.5 cm

Binding Hole(s) none

Folios 20

Lines per Folio 5

Foliation figures in the upper left-hand margin under a marginal title varying with the sūtra; consecutive folio numbers in the right margin

Place of Deposit NAK

Accession No. 4/1589

Manuscript Features

An illustration of deities at the beginning of each sutra.

Folios are in disorder.

The manuscript contains the following six texts:

  • Vajrasattvakavaca (fol. 1v1–4v5; maginal title vajra)
  • Mahāsaṃvarahṛdayamantradhāraṇī (fol. 5r1–7v3; maginal title saṃ)
  • Cakrasaṃvaratantrāntahṛdaya (fol. 7v4–10r1; maginal title saṃ)
  • Vajrakolāsyāviśuddhistuti (fol. 10r2–11v2; maginal title va.hi)
  • Nairātmāguhyeśvarīmantradhāraṇī (fol. 11v3–15v5; maginal title nai)
  • Vajrabhairavakālacakramantrahṛdayadhāraṇī (fol. 16r1–20v5; maginal title )

The texts are erroneous. In the following transcription errors are not marked.

Excerpts

Beginning

❖ oṃ namaḥ śrīvajrasatvāya ||   ||
śrīvajrasat⟨vo⟩vāya ||   ||

nilaṃjananilākālaṃ śunyaśunyamahāśunyan
nilākāle mahāmuruti tatva na hi pṛthivī ||   ||
mama vajrasarīraikaḥ śiroṣṇīṣa svarggavayaṃ ||
pātāre pādaṣṭhāpanaḥ (na)darantu matyamatyamahāmaṇḍalaṃ ||   ||
ākāśa jāyate devīḥ prajñāpārami[tā] śubhā ||
vajrasatvo vajropāyaḥ ghaṇṭhaprajñāpāramitā ||   || (fol. 1v1–2r1)

Sub-colophons

iti śrīvajrasatvakāyatathāgatasya vyāptavajrasatvakavaca samāpta ||   ||
je dharmmā hetuprabhāvā hetus teṣāṃ tathāga[[ta]] hevadattas teṣāñ ca jo neraudra(!) evanvādi mahāśramaṇaṃ ||   ||
śubhamaṃgalaṃ || ○ || (fol. 4v3–5)

i[ti] mahāsamvalasya hṛdayamantrodhāraṇī samāptaṃḥ || ○ || (fol. 7v3)

iti śrīcakrasamvalasya tantrāntahṛdaya samāptaḥ || ❁ || (fol. 10r1)

iti śrīvajrakolāsyāvisuddhistuti samāptaṃ || ❁ || (fol. 11v2)

iti abhimataphaladā siddhidāyanī vajrayoginīśvarīnairātmāguhyeśvarīmantradhāraṇī parisamāptaṃḥ || ○ ||
śubhamaṅgalaṃ savvādākāre śubhaṃ bhūyās || ❁ || (fol. 15v3–5)

End

sarvvaḍākinibhyo mārakāyikānāṃ ru(dh)i(r)aṃḥ nivedaya 2 pañcāmṛtahāriṇībhyaḥ pañcāmṛta nivedaya 2 sarvvavajraḍākiṇisahitaḥ sarvvasatvānāṃ sāntikaṃ puṣṭikaṃ rakṣāvaraṇaṃ guptiṃ kuru hūṃ hūṃ phaṭ phaṭ ||   || (fol. 20r5–v2)

Colophon

iti āryyaśrīvajrabhairavakālacakrasya mantrahṛdaya nāma dhāraṇī parisamāptaḥ || ❁ || ❖ ||
je dharmma hetuprabhāvā hetu teṣāṃ ttathāgata hevadatta teṣāṃ ca jo nerudra evan vādi mahāśramaṇaṃ || ❁ || ❁ ||
śubhamaṃgalaṃ sarvvadākāle śubhaṃ || ○ || (fol. 20v2–5)

Microfilm Details

Reel No. B 107/9

Date of Filming not recorded

Exposures 23

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 05-12-2013