B 107-13 Mahāpratyaṅgirā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 107/13
Title: Mahāpratyaṅgirā
Dimensions: 41 x 10 cm x 245 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 4/346
Remarks:

Reel No. B 107/13

Inventory No. 33329

Title Mahāpratyaṅgirā

Remarks

Author

Subject Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 41.0 x 10.0 cm

Binding Hole none

Folios 245

Lines per Folio 5

Foliation figures in the right margin with margial title śrī3 māhāpra (left) and tyaṃgirā (right)

Scribe Mahāvīra

Date of Copying NS 1017

Place of Copying Bhaktapur

Place of Deposit NAK

Accession No. 4/346

Manuscript Features

Neatly written, but abound in errors.

Illustration of a Buddha on fol. 1v and 2v

Excerpts

Beginning

(fol. 1v)❖ oṃ namaḥ śrīmāhāvairocanaḥ vajrasatvāyaḥ || śrīsatgurūvye namaḥ ||    ||
oṃ namo ratnatrayāya||    ||
oṃ namaḥ śrīsarvvabuddhabodhisatvebhyo ||    ||
oṃ namo bhagavatye āryyaśrīmāhāpratyaṇgirāyaiḥ ||    ||

śrīmadyamadviṣamaśeṣaguṇaprasūti
saṃvarttakāranavanīlakānti ||
vaktratradyokuliśakhaḍgadharasakarttiñ
cakrā(kta)kharyyarabhṛn manasā nnamāmi ||    ||

evaṃ mayā śrutam ekasmin samaye bhagavān || deveṣu trāyastriśeṣu sarvvadevaḥ nandanava(2r)ne viharati smaḥ || maṇisuvarṇṇaśivaraśāṣāratāvanasyati || gulmauṣadhikamalotpara || karṇṇikālavakuvalayatilakāśokamāndārakuvalayacampakanāgapuṣpādibhir nnānāvidhair upaśobhite || kalpavṛkṣasamalaṃkṛte || nānālaṃkāravibhūṣite || nānāmṛgādipacchigaṇānikūjiteḥ || tūryyekuṇḍaterṇṇabherīprabhitinipraṇadite || śakrabrahmādidevānām indreṇa devāpsarābhī nānāvidhābhi vikrīḍiteḥ || sarvvabuddhadha(2v)rmmasaṃghaboddhisatvādhiṣṭhiteḥ ... (fol. 1v1–2v1)

Sub-colophon

iti māravighnaśānti ||    || ❁ ||    || (fol. 107v4)

iti pūjāgāthām abhāṣitā ||    || ❁ ||    || (fol. 113v3)

iti nāgaśādhana ||    || (fol. 137r4)

iti śrīmahāpratyaṃgirāyāyamanusaṃsādhane iti || (fol. 141r2–3)

iti śrīmahāpratyaṃgirāyā mahāvidyārājñāyā || sadharmma ʼsmita iti ||(fol. 185v3–4)

iti śrīmahāpratyaṃgirāyā samāddhisaṃgrahamūrddhādharmmāsyālaṃbanākāraviścaṣaḥ || (fol. 195v1–2)

iti śrīsarvvatathāgatoṣṇīṣaśītāntapatrā || nāmāparājitā mahāpratyaṃgirāyāṃ maṇḍalāddhikārāḥ || (fol. 196v2–3)

iti śrīsarvvatathāgatoṣṇīṣaśītāntapatrā || nāmāparājitā mahāpratyaṃgirā || mahāvīdyārājñā karmmayogaddhikāra || (fol. 197v3–4)

iti śrīsarvvatathāgatoṣṇīṣaśītāntapatrā || nāmāparājitā mahāpratyaṃgirā mahāvidyārājñiyāṃ || kāyavākcittastambhanādhikāraḥ || (fol. 201r4–5)

iti śrīsarvvatathāgatoṣṇīṣaśītāntapatrā || nāmāparājitā mahāpratyaṃgirā || mahāvidyārājñīyāṃ || cakānupūrvvādhikāraḥ || (fol. 203v2–3)

iti śrīsarvvatathāgatoṣṇīṣaśītāntapatrā || nāmāparājitā mahāpratyaṃgirā mahāvidyārājñīyāṃ || cakrāvalokano nāmādhikāraḥ || (fol. 204v3–4)

ity āryyamahāpratyaṃgirāyāṃ śakraparivarano nāma || (fol. 227r1–2)

End

acallasarvvatathāgatoṣṇīṣaśītāntapatre || mahāpratyaṃgire || mahāvidyārājñe || sarvvaduṣṭacittāna hūṃ hūṃ hūṃ phaṭ phaṭ phaṭ svāhā || iti śrībuddhayogena sarvvopadavye pūtrījaphā karttavyā ||    ||

idam avo(243r)cat bhagavān || sarvvabuddhaboddhisatvānāñ ca || deva || mānuṣā || sura || garuḍa || kinnara || mahoraga || gandharvvaś ca loko bhagavanto vajrasatvamañjuśrībhāṣitam abhyenandantītī || || (fol. 242v4–243r2)

Colophon

ity āryye dvādaśasāhasrikāyāṃ || sarvvatathāgatoṣṇīṣaśītāntapatrā || mahāpratyaṃgirāyāṃ || mahāvidyārājñāyāṃ || lokānalokāyāṃ || mahāpratyaṃgirāyāṃ || dharmmopadeśasāstre || suparisuddhadharmmakāya || jñānamūttivāgīśvaramahāmañjuśrībhāṣita || paramārthā || manuttarāyā dharmmadeśanāddhiṣṭhita || nāma vinirgata || mahāpratyaṃgirā || mahāvidyārājñī || avalokītamūrddhni || tṛtīyakalpa samāptamḥ ||

(243v) śubhaṃḥ ||    ||
vāryyamaṇḍalam apajalaṃḥ tarāvalīlamaṇḍalaṃ || ādau kanakā ca a sumanasyaḥ yasyālaya sādhuṣu || tasmī ratnamarojaḥ candrasumanasāṃḥ

...

(244r) śrī3 satgurūvye nama || śrīmān pṛthivīvīravikama māhadeva || rājā juyā samaya saṃdayakā thva pustaka || śrī bhaktapūr nagaraḥ kvāthaṃdautolaḥ vyaṣālakṣa || sugata śrī mañjuvajra mahāvihāriya vajrācāryyā || māhāvīra || strī maithakuṃ || jeṣṭhaputra śvayaṃbhūvajra || dvitiyaputra suratavajra || tṛtīyaputa śvetavajra || sudhīra suputra yuktaṃ || 1 ||

asta .. sivyomacaṃdraṃ 1017 varṣa nepālayāgūḥ guḍhalā thvakaḥ hastānakṣatraḥ maṃgalavāra tithi pañcamisaṃḥ śrī3 mahāpratyaṃgirā coya dhuṃ || abhiṣekadakvaṃ pūrṇṇa || vajācāryya śrīmānḥ māhāvīrayā sumanasāṃḥ anuttaraboddhijñānaprāptinimittina thvamananaṃ coyā thva || 2 ||

...

yādṛṣṭaṃ puṣṭakaṃ dṛṣṭvāḥ tādṛṣṭaṃ likhitaṃ mayā ||
yadī suddham asuddham vāḥ mama dokho na dīyate ||    ||
hraśvadīrgha na jānāniḥ śodhanīyamatu janai ||
saṃpūrṇṇa siddhidvayaḥ putrapautrahitāya ||    ||

śrīśrīśrīmahāvairocanasatgurūmāhāmañjuśrīprītir astu śubhaṃ ||    || bhūyāt ||    || śubhaṃ || (fol. 243r2–244r4)

Microfilm Details

Reel No. B 107/13

Date of Filming not recorded

Exposures 248

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK/RA/MD

Date 21-06-2013