B 107-12 Abhayaṅkarīnāmadhāraṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 107/12
Title: Abhayaṅkarīnāmadhāraṇī
Dimensions: 21 x 7 cm x 1 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 4/338
Remarks:

Reel No. B 107/12

Inventory No. 4857

Title Abhayaṇkarīnāmadhāraṇī

Remarks

Author

Subject Bauddhadhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete and undamaged

Size 21.0 x 7.0 cm

Binding Hole

Folios 1

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 4/338

Manuscript Features

Excerpts

Begining

❖ oṃ namo ratnatrayāyaḥ ||

āryyavalokiṭeśvarāya || bodhisatvāya || mahāsatvāya || mahākāruṇikāya || tad yathā || mūrkte 2 mahāmūrkte || sūmūktaṃ || cchendranī 2 vicchatuni 2 | amare, vimare, nirmmare, maṃgare, sumaṅgare, sarvvabhayapramocani sarvvapāpabhayabhya || viśācanibhya svāhā || cakrāyudharāya svāhā || rājabhayāt || corabhayāt || agnibhayāt ||s[ū]reṇabhayāt || udakabhayāt || śatrubhayāt || paracakrabhayāt || sarvvabhayāt || (X1:1–X2:1)

End

sainyemadhye gato vā || cauramadhya gato vā || siṃhamadhya gato vā ||mañjūmadhye gato vā || sarppamadhya gato vā || yūgamadhye gato vā ||kṛṣṇasarpamadhye gato vā || … (X2:1–2)

ete sarvvadevyeṣu || rakṣa 2 māṃ sarvvasatvānāṃ ca || āyuro⟪ro⟫ge ||
śrīāryyāvalokiṭeśvarasya hate hurite hare vihare sarvvapratisthitānāṃ, sirddhivijani namaḥ svāhā || (X2:4–6)

Colophon

iti āryyāvalokiṭeśvarasya abhayaṇkarīnāmadhāraṇī samāptā | (X2:6)

Microfilm Details

Reel No. B 107/12

Date of Filming not mentioned

Exposures 2

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK/RA

Date 27-06-2003