B 101-8 Suvarṇavarṇāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 101/8
Title: Suvarṇavarṇāvadāna
Dimensions: 32 x 17.5 cm x 55 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/593
Remarks:

Reel No. B 101-8

Inventory No. 73420

Title Suvarṇavarṇāvadāna

Subject Bauddha, Avadana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 32 x 17.5 cm

Folios 55

Lines per Folio 12-13

Foliation numerals in the right margin of the verso side.

Place of Deposit NAK

Accession No. 3-593

Manuscript Features

Excerpts

Beginning

oṃ namo ratnatrayāya ||    ||

lokānāṃ paramānandam ānandam ānato smy ahaṃ ||
mārajic chāsanarataṃ nirvṛteḥ paramātmani

mahākāśyapa[ṃ] kāśyapaṃ jñātakauṇḍinyabhikṣuṃ
gayākāśyapaṃ corubilvākhyabhikṣuṃ namāmi ||
mahāmaudgalaṃ śāliputraṃ subhūtiṃ mahāntaṃ
mahārāhulaṃ bhadrakāntaṃ muniṃdrātmajaṃ(!) taṃ ||    ||

jayaśrīr bhikṣur yo sau jinaśriyam uvāca taṃ
śrūyatāṃ kathayiṣyāmi lakṣacaityavrataṃ mahat ||

ku⟨r⟩kkuṭārāma āsīna⟨ṃ⟩m upaguptaṃ vyajijñapat
caityavratakathāṃ brūhi śṛṃgabherīkathāṃ tathā ||

samājñapad guptaputraḥ śṛṇu he bindusāraja ||
yathādiṣṭaṃ śāṇavāsiguruṇā hitakāṃkṣayā ||    ||

eva⟨ṃ⟩m anuśrūyate bhagavati śrīmatiṃ(!) nirvṛtiṃ gatavati mahākāśyapo bhikṣur āyuṣmān mahātmā prajñayā samanvāgatas tathāgataśvakāruṇyāt teṣu grāmanagaranigamapattanādiṣu tāns tān⟨a⟩ vaineyāṃs tais tair upāyair viniyati(!) sma⟨ḥ⟩ yāvad apareṇa samayena vineyavegād anekāni satvakoṭiśatasahasrāṇi saddharmadeśanāmṛtavarṣābhiṣekena saṃtarppayan vaiśālyāṃ viharaty ā⟨ṃ⟩mrapālīvane || (fol.1v1–9)

End

ity atha sthavironaṃdasyā(!) sarājikāṃ parṣadaṃ dharmayā kathayā saṃdeśya samādāpya samuttejya saṃpraharṣyete(!) devatāśatasahasrair anekaiś ca rājagṛhanivāsibhiḥ prāṇiśatasahasra(!) namasyamāna utthāyāsanāt prak[r]āntaḥ

evam atyam<ref>Read alpam</ref> api bhagavati buddhe kṛtam analpaphalaṃ bhavatīti ||

atha suvarṇakarṇā(!) bhikṣur mātāpitarov(!) anujñāpya sthavirāna⟨da⟩ṃdena saha cakrāma || athājātaśatrur anekaprāṇiparivṛtas tataḥ pramuditamanā rājagṛham anupraviśya prāsādānta[r]va[r]ttī yathādine yathāvidhi dharmaśālāyāṃ taṃ caitye vratam anukṛtavān ||

sapaurārājasāsanacāriṇonvacaradivākarāsārthavāhā(!) punaḥ punar ārādhanapra(!)tānubhāvāt putrapautradāsadāsīhastyasvarathapadātisainyadbhi(!) samṛddhimāṃś cakravarttiva(!) sukham anubhūya nirvṛtipadam avāptavān || ❁ || (fol.55v4–10)

<references/>

Colophon

iti vra⟨rt⟩tāvadānamālāyāṃ caityavratānusaṃsāyāṃ suvarṇavarṇāvadānaṃ nāma tṛtīyāvadānaṃ samāptaṃ śubham, ||    || (fol. 55v10–11)

Microfilm Details

Reel No. B 101/8

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-02-2004