B 101-13 Śṛṅgabheīikathāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 101/13
Title: Śṛṅgabheīikathāvadāna
Dimensions: 31 x 16 cm x 10 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/594
Remarks:

Reel No. B 101/13

Inventory No. 69016

Title Śṛṅgabherīkathā

Remarks

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 31.0 x 16.0 cm

Binding Hole

Folios 10

Lines per Folio 10 and 13

Foliation numerals in both margins of the verso side

Date of Copying [VS] 1955

Place of Deposit NAK

Accession No. 3/594

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīratnatrayāya ||    ||

ākāśanirmmalobhūto niṣprapañcaguṇāśraya(!) ||
pañcaskandhātmakaṃ śānta,(!) tasmai stupātmane(!) namaḥ ||

evaṃ ⟪śa⟫ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati smaḥ(!) || gṛddhakūṭe parvate mahatā bhikṣusaṃghaṃna<ref>Read: bhikṣusaṃghena</ref>(!) sārddhaṃ || trayodaśabhir bhikṣuśataiḥ saṃbahuraiceḥ(!) bodhisatvaiḥ mahāsatvaiḥ sarvalokapālaiḥ anekadevanagayakṣagandharvvāsuragaruḍakinnaramahoragaiḥ || anekacatuvarṇamanuṣyaiḥ parivṛtaḥ puraskṛtyaḥ(!) bhagavān sabhāṃ carayati smaḥ(!) tatra khalu bhagavān sarvasatvānām aghamācanārtha(!)sarvasatvebhyaḥ || pravaramokṣamārgasaṃprāptāya tasmin parṣadamadhye bhagavān dhamman(!) deśayanti smaḥ(!) || ādau kalyāṇaṃ madhyakalyāṇaparyyavaśāntakalyāṇaṃ(!), svarthaṃ suvyañjanaṃ kevalaparipūrṇapariśuddhaparyyavadātabrahmacaryya(!) saṃprakāsiyati(!) sma ||    ||

atha bhikṣuḥ śāliputraṃ svasvāsanāt samutthaya(!) samuttarāsaṃgaṃ kṛtvāḥ(!) tri(!) pradakṣīkṛtya || savyajānumaṇḍalaṃ ca pṛthīvyāṃ(!) pratisphāpya(!) bhagavaṃntaṃ praṇamyaitad ādaram avocat mudā ||

nānā vādya(!) prajānāmi, na śrutaṃ bhagavan prabhā(!) ||
śṛṃgabhedīti nāmayaṃ(!)lakṣaḥ(!)caityaḥ vidhi(!) kathaṃ ||
iti saṃprārthita(!) tens, bhagavān sa munivara(!) ||
śāliputraṃ tam ālokya sabhāṃ cāpyaivam ādiśat ||

bhagavān āha ||

sādhu śrṇu mahābhijñaḥ(!) lakṣacaityavratavidhi(!) ||
sarva(!) vakṣāmi(!) te bhikṣuḥ(!) śṛṃgabheryyāḥ phalaṃ mahat || (fol. 1v1–2r1 )

End

tataḥ puṣpaketurājakumāra(!) tatsarvaṃ śrutvā ||
bhagavantaṃ praṇatvā(!) ca rājya(!) sa mudā yayau ||
pitarau(!) caraṇau natvā yathādeśas(!) tathāgataṃ ||
tathāmahaṃ kṛtaṃ puṇyaṃ mahānnāsoham(!) acaraṃ sadā ||
etatpunyānubhāvena(!) sa rājā svarṇaketu(!) ca ||
sā patnī putrapautrāś ca dhṛtvā yāne vicitrake ||
nānāvādyana(!) saṃyuktaiḥ maṅgalotsāhaṃ saṃcaraṃ(!)
sarvente(!) maṅgalaṃ bhūya(!) sarve svarga(!) mudā yayau(!) ||

pūnar(!) bhagavān āha ||

tad adyāpi bhikṣavo loke caityavrata(!) pravarttate ||
lakṣacaityasamādhāya sarvatra bhava kauśalaṃ ||    ||

iti śrutvā muner vākyaṃ mumuhur vṛṣapārṣadaṃ ||
krameṇa taṃ muniṃ natvā svasvālayaṃ mudā yayau ||
aparimitasurasaṃghaiḥ devakaṃnyābhi(!) yuktaiḥ
jinavarasutatulyapūjyamānā nṛpādyaiḥ ||
maṇimayaśubhagehe tiṣṭhati stambhaśhobhai(!)
paṭhati dhari cāpi śrāvayastu(!) sadhadharmmaṃ ||    || (fol. 10v5–11)

Colophon

iti śrīcitraviśatyāvadāne lakṣe caityavrataṃ śṛṃgabherīkathā samāptam(!) ||    ||
vatsare ʼśvīndukhacandrae iṣe śukle tithau śivā || śṛṃgabherīkathāṃ sajñā(!) ||
iti śrīsamvata 1955 sāla miti pauṣaśukla 7 roja 4 śubham ||    || (fol. 10v11–13)

Microfilm Details

Reel No. B 101/13

Date of Filming

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 23-02-2004

____ <references/>