B 100-7 Vīrakuśāvadāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 100/7
Title: Vīrakuśāvadāna
Dimensions: 25 x 8 cm x 78 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/1034
Remarks:


Reel No. B 100-7 Inventory No. 87279

Title Vīrakuśāvadāna

Remarks ascribed to the Divyāvadānamālā.

Subject Avadāna

Language Newari

Manuscript Details

Script Newari

Material paper (loose)

State incomplete, fols. 5 and 64-75 are missing.

Size 25.0 x 8.0 cm

Foliation 65

Lines per Folio 6

Foliation figures in the right-hand margin on the verso

Scribe Harṣamuni Vajrācārya

Date of Copying SAM (NS) 954

Place of Deposit NAK

Accession No. 4/1034

Manuscript Features

Excerpts

Beginning

ṣṭa aiśvaryyasa juyā⟪⟫juyāo mahāsukhanaṃ rānīo latikrīḍa yānāo sākṣāta idra juyā(fol. 1v2)o conaṃ thathi(hma) rājāyātā kāra dasyanaṃ saṃtāna chatā juko madu || chahnuyā dinasa thva rājā(3)naṃ dhaṃdā kayāo manasāna bhāpalaṃ hāhā ji janma dhikāra rājā juyā aiśvarya datasānaṃ ma(4)hāsukhaṃ jusānaṃ sakatā vyarthana dhārasā saṃtāna chatā madu iharokasa thathi sukha(5)rānā chuyāo paralokasa udhāra majuo hāhā daiva thathi sukha bhogasa satāna cha(6)hma datasā jithiṃ bhāgemānī su madu pūrvva jarmayā chu doṣana masiyā hāhā kuladevatā saṃtā(fol. 2r1)na dayakā prasanna juyamāra dhaka nānā prakāraṃ dhadhā kayāo kuladevatā pujā māna yā(2)taṃ || (fol.1v, ll. 1-2r2)

End

thvanaṃriguri prajāloka kālamṛtyu juyāo cakravartti rājā juraṃguriṃ devaputra juraṃguriṃ (fol.77v6) sukhāvatī thenaṃguri mokṣa juraṃguriṃ tathāgatagurīṃ bhikṣuguri bodhisatva pratyeka buddha thvate tā(fol.78r1)prakāranaṃ thaothao kāmunāna padavi rātaṃ || upavāsa kuśa mahārājānaṃ aṣṭamī upavāsa yaṅa sakara prajāloka pratipālanā yānā rajāyi yā(fol.78r1)ka juro || 0 || (fols. 77v, ll. 5-78r1)

Colophon

i(fol. 78r3)ti śrīdevyāvadānodhṛtāṣṭamīmāhātme vīrakuśāvadāna samāpta || ۞ || ۞ (4)

❖ samvat 954 māgha kṛṣṇa paṃcami bṛhaspativāra thvakuhnu maṇisaṃgha mahāvihā(5)ra laṃtalacheyā hlugubāhārasa coṅahma śrīvajrācāryya harṣamuni gubāhājuna thva saphu(6)li coyā julo || ||

yadi śuddham aśudhaṃ vā śodhanīya mahad budhaiḥ || ||

śubha kalpāṇaṃ bhavantu jagatāṃ śubhaṃ (fol. 78r, ll. 2-6)

Microfilm Details

Reel No. B 100/7

Date of Filming Not indicated

Exposures 68

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 18-08-2006

Bibliography