B 100-14 Bhadracarī(mahā)praṇidhāna(ratnarāja)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 100/14
Title: Bhadracarī[mahā]praṇidhāna[ratnarāja]
Dimensions: 30 x 5 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 5/42
Remarks:

Reel No. B 100-14

Inventory No. 6978

Title Bhadracarīpraṇidhānarāja

Remarks

Author

Subject Bauddha, Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State The text is complete, but the MS is incomplete; damaged on both sides

Size 30 x 5 cm

Binding Hole(s) one in the center-left

Folios 4

Lines per Folio 5

Foliation

Scribe Sumpāka/Sumyāka?

Place of Deposit NAK

Accession No. 4/42

Manuscript Features

The first folio contains the end of the Āryaṣaṇmukhī nāma dhāraṇī:

svāhā || iti hi kulaputrāḥ yaḥ kaścit kulaputro vākuladuhitā vā imāṃ ṣaṅmukhīm dhāraṇīṃ triḥkṛtvā rātrau triḥkṛtvā divasasyānuparivarttayiṣyati | sa sarvvakarmmāvaraṇāni kṣapayitvā kṣipram anuttarāṃ samyaksambodhim abhisaṃbhotsyate || idam avocad bhagavān ā〇ttamanās te ca bodhisatvā bhagavato bhāṣitam abhyan⟪ā⟫ndann iti || ○ ||

āryaṣaṅmukhī nāma dhāraṇī samāptā || ○ || (exp. 2.1–2)

Excerpts

Beginning

(exp. 2.3) namo ratnatrayāya ||

atha khalu samantabhadro bodhisatvo mahāsatva〇(s tā)n eva lokadhātuparaṃparānabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānakalpān kalpaprasarāṃś cābhi .. (4)tayamāno bhūyasyā mātrayā gāthābhi(d)gītena praṇidhānam akārṣīt 〇 |

yāvat kecid daśadiśi loke sarvvatriyadhvagatā narasiṃhāḥ |
tān ahu vandami sarvvi aśeṣān kāyatu vāca manena .. .. ..
(5)kṣetrarajopa[ma]kāyapraṇāmaiḥ sarvvajināna karomi praṇāmaṃ |
sarvvajinā(bh)imukhena manena (bhadraca)ripraṇidhānabalena |
ekarajāgri rajopamabuddhān buddhasutāna niṣaṇṇa hu madhye |
eva .. .. .. .. .. .. (3t1)tadhātuṃ sarvva vimucyami pūrṇṇa jinebhiḥ |
teṣu ca akṣayavarṇṇasamudra (sa)rvvasvarāṅga samu(drarute)bhiḥ |
sarvvajināna guṇān bhaṇamānas (tān) sugatān stavamīha (hu) sarvvān ||
.. .. .. .. .. .. .. (2)dyavarebhir vvādyavilepanacchatravarebhiḥ |
dīpavarebhi ca dhūpavarebhiḥ pūjana teṣu (jinā)na karoti |
vastravarebhi ca gandhavarebhiś cūrṇṇapuṭebhi ca merusamebhiḥ | (exp. 2.3–3t2)

End

vyākaraṇaṃ ahu tatra labheyā saṃ(mu)kha te amitābhajinasya |
vyākaraṇaṃ pratilabhya ca tasmin nirmmitakoṭiśatebhir ane(kaiḥ |)
.. (2)tvahitāni bahūny ahu kuryāṃ dikṣu daśasv api buddhibalena ||
bhadracaripra〇ṇidhāna paṭhitvā yat kuśalaṃ mayi sañcita kiñcit |
ekakṣaṇena samṛddhyatu sarvvan (t)ena jagasya śubhapraṇidhānaṃ ||
bhadracari(3)pariṇāma yad āptaṃ puṇyam anantam atīva viśiṣṭaṃ |
tena jagad vyasanau〇ghanimagnaṃ ⟨'⟩yātv amitābhapurīṃ tvaram eva || (exp. 5b1–3)

Colophon

āryabhadracarīpraṇidhānarājaṃ samāptaṃ || ○ ||

ye dharmmā hetuprabhavā hetun teṣāṃ (4) tathāgato hy avadat teṣāñ ca yo nirodha evamvādī mahāśramaṇaḥ ||

deyadharmmāryapra(va)ramahāyānayāyinaḥ paramopāsakalocāyakaśrīsu(mpā)kasya yad atra puṇyan tad bhavatv ācāryopādhyāyamā(5)tāpitṛpūrvvaṅgamaṃ kṛtvā sakalasatvarāśer anuttarajñānaphalāvāptaya iti || ○ || (exp. 5b3–5)

Microfilm Details

Reel No. B 100/4

Date of Filming not recorded

Exposures 9

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 02-11-2013