A 965-14 (Vaidyakasaṅgraha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 965/14
Title: [Vaidyakasaṅgraha]
Dimensions: 21 x 8 cm x 44 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 8/898
Remarks:


Reel No. A 965-14

Inventory No. 84215-25

Title [Vaidyakasaṃgraha]

Subject Āyurveda

Language Sanskrit

Text Features This text is a collection about the treatment of various diseases like; raktapitta-tridoṣasannipāta-svara-pittaśleṣmātisāra-atisāra ajīrṇa-sadyovraṇa-masūrikā-kṣudraroga-śiroroga-cikitsā etc.

Manuscript Details

Script Newari

Material thyāsaphu

State incomplete

Size 21.0 x 8.0 cm

Folios 44

Lines per Folio 8

Place of Deposit NAK

Accession No. 8/898

Manuscript Features

Excerpts

Beginning

/// levoye |

|| lavaṃgajātīphalapippalīnāṃ bhāgāprakalpākṣa samāna seṣāṃ (!)

pale[[sa]]ka me marīcasya dalā | palāni catvāri mahoṣadhāni (!)

sitāsamaṃ cūrṇamidaṃ prayogā rogetimāṃsa pravalani (!) santi |

kāsajvara 3 hara rocaka mehagulmaṃ śvāsāgnimāṃdyaṃ grahaṇī pradoṣāṃ || (exp. 26a: 1–3)

End

|| kaphapradara ||

phalatrikaṃ dāru vaco savāsā,

sāriṣṭa durvvā kadalī siṃhā || (!)

kṣaudrānvitaṃ kvātha suśītameṣāṃ sarvvātmakepayama śṛgdaretu

khadira madhuka yaṣṭī taṇḍūlāyakṣulaṇṭha samadhṛtayatuśitvā piṣṭaśālodakena |

pivati ca yadinārī sannipātam atyutyūyaṃ

asṛgvarati hanti vega gaṃgāniruddhyā ||

tridoṣa śṛgdara ||

śarkkarāyā palaṃ piṣṭvā madhukasya catuṣpalaṃ |

taṇḍulodaka saṃyuktaṃ lohita pradare pivet

pradaraṃ hanti valāmūlaṃ dugdhena madhuyutaṃ pibet || (!)

jatavādyātvakamūlaṃ taṇḍula salilena rakkākhyaṃ || (!)

raktapradara ||

trikaṭu ca sabhāggī ca samabhāgāni cūr ṇṇayet

te kvāthaṃ yācato haṇṃti . . . . (!) (exp. 25b: 3–8)

Microfilm Details

Reel No. A 965/14

Date of Filming 06-12-1984

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks two microfilms of 3 folios

Catalogued by MS/SG

Date 19-09-2003