A 934-3 Paramārathanāmasaṅgīti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 934/3
Title: Paramārathanāmasaṅgīti
Dimensions: 31.1 x 5.1 cm x 18 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date: NS 351
Acc No.: NAK 4/2285
Remarks:


Reel No. A 934/3

Inventory No. 49330

Title Mañjuśrīnāmasaṃgiti

Remarks

Author

Subject Bauddha Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged

Size 31.1 x 5.1 cm

Binding Hole(s) 1, in the centre-left

Folios 17

Lines per Folio 5

Foliation letters and figures in the middle left-hand margin on the verso

Scribe

Date of Copying NS 351

Place of Copying

King Abhayamalla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2285

Manuscript Features

On exp. 19 is written:

( .. .. "satve kṣyaṃ tā hi sayāpatranāṃ tāhi samukayā sayīṇāś ca viyogāś ca manā hi" .. ..

9900 "līpī bu"?)

Excerpts

«Beginning»

❖ namo mañjunāthāya |

atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ |

trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ ||

vivuddhapuṇḍarīkākṣaḥ protphullakama ///

prollālayan vajravaraṃ svakareṇa muhur muhuḥ ||

bhṛkuṭītaraṅgapramukhair anantai(!) vajrapāṇibhiḥ |

durdāntadamakair vīrair vīravībhatsarūpibhiḥ ||

ullālayadbhiḥ a/// karaiḥ prasphuradvajrakoṭibhiḥ |

prañjopāyamahākarūnā⌠ja⌡gadartha karaiḥ paraiḥ || (fol. 1v1–3)


«End»

anumodamahe nātha sādhu sādhu subhāṣitaṃ |

kṛto ʼsmākaṃ mahān arthaḥ samyaksambodhiprāpakaḥ ||

jagataś cāsyanāthasya vimuktiphalakāṃkṣiṇaḥ

śreyomārgo viśuddho ⌠ʼ⌡yaṃ māyājālanayoditaḥ

gambhīrodāravaipulya(!) mahārtho jagadarthakṛt |

buddhānā(!) viṣayo hy eṣa sarvasambuddhadeśit(!) |

upasaṃhāraśloko ⌠ʼ⌡yaṃ || || (fol. 17v3–5)


«Colophon»

āryamāyājālāt ṣoḍaśasāhasrikān mahāyogatantrātaḥ(!)pātisamādhijālapaṭalād bhagavattathāgataḥ śākyamunibhāṣitā bhagavato mañjuśrījñānasatvasya paramārthā nāmasaṅgītiḥ || ❁ || sakalaparisamāptā || ❁ ❁ ||

ye dharmā hetupra⌠bhavā⌡

hetun teṣān tathāgato hy avadet

teṣāñś ca yo nirodha

evamvādī mahāśramaṇaḥ ||


deyadharmo yaṃ pravaramahā|yāyinaḥ || śrīko\\\ bhāraprajāpatiharipālaṭhakura<<śa>>nāmnā yad atra pūṇyan tad abhavat vā mātāpitāguru-upādhyāyasakalasatvasair? anuñjānaphalāptaye iti || samvat 351 aśvini śuklapratipadaḥṣ śaniśca(!)dine śrīmadd(!)abhayamalladevasya vijayarā⌠jye⌡ (fol. 17v5–18r4)

Microfilm Details

Reel No. A 934/3

Date of Filming 02-09-1984

Exposures 20

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 29-08-2013

Bibliography