A 934-13 Durgatipariśodhana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 934/13
Title: Durgatipariśodhana
Dimensions: 29.2 x 5 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 1/1633
Remarks:

Reel No. A 934/13

Inventory No. 20126

Title Durgatipariśodhana

Remarks

Author

Subject Buddha

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29.2 x 5.0 cm

Binding Hole(s) 1, in the center-leaf

Folios 8

Lines per Folio 5

Foliation letters in the middle left-hand margin and figures in the right-hand margin on the verso; on 2nd and 3rd folio, there are figures on the left-hand margin too

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1633

Manuscript Features

The available folios are: 2-6 and 8-10.


On the top margin of 10v is written:

“durgatipariśodhanam” 88 “patrā”


Excerpts

«Beginning»

vanā kartavyā || oṁ gṛhṇa vajrasamaya hūṃm iti bruvan | krodhate rentirīṃ vandhīyāt |

vajrabandhan tale kṛtvā cchādayet kruddhamānasaḥ | gāḍham aṅguṣṭhavajreṇā krodhate rentirī smṛtā |

tato vajrād vasinaniṣarṇṇā vajrate rentirī(!) badhvā vajramālābhiṣekaṅ gṛhṇīyāt || oṁ vajravālānalorkka hūṃ abhiṣiñca mām iti | vajrabandhe ‘ṅguṣṭhadyavyaṃ saṃhitotthitabandhasyopari śliṣṭaṃ dhārayet || vajrate renti | oṁ ṭum iti | anena dvyakṣarakakavacena kavacayitvā | oṁ vajrajvālānalārkka hūṃm(!) ity udīrayan vāmavajramuṣṭḥi hṛdaye kṛtvā vajramuṣṭḥim ullolayan sarvavighnān hanyān(!) | tato vajrānalena mudrāsahitena vighnadahanādikaṅ kuryāt | (fol. 2r1–5)


«End»

idan tan sarvabuddhatvaṃ vajrasatvakare sthitaṃ

tvayāpi hi sadā dhārya(!) vajrapāṇi dṛḍhavrataṃ |

oṁ sarvatathāgatasiddhivajrasamaya tiṣṭha eṣa tvāṃ dhārayāmi vajrasatva hi hi hi hi huṃm iti || oṁ sarvavitavajrādhiṣṭhānasamaye hūṃ || ātmādhiṣṭhānamantra ||

vajramuṣṭhidvayam badhvā aṅguṣṭhamadhyāmākaniṣṭhorddhastitvā mukhaśleṣān tarjanī anāsāsatvaparyaṅkaṅ kṛtvā vajramudrā | hṛtkaṇṭhalalāṭūrṇṇādbhrūmadhyanāsikākarṇṇakaṭijānupādayo(!) jaṅghāyām | cakṣudvaye guheti adhiṣṭhanta(!) kārayet | tataḥ svakāye vajrasamājamudrāṃ baddhā(!) jaḥ hūṃ vaṃ hoḥ pravarttayet | yathāsthānesv ākṛṣya praveśya badhvā vaṣī(!)kuryāt | svahṛdi hūṃkārayogena pañcasūcikavadyan tu | samayan tu pra (fol. 10v1–5)


«Colophon»

Microfilm Details

Reel No. A 934/13

Date of Filming 04-09-1984

Exposures 11

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 06-09-2013

Bibliography