A 925-11(5) Saṃkṣiptanaimittikapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 925/11
Title: [Bauddhacitra]
Dimensions: 23.5 x 11 cm x 17 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.:
Remarks: I

Reel No. A 925/11e

MTM Inventory No. 109752

Title Saṃkṣiptanaimittikapūjāvidhi (pūrvāṃśa)

Remarks This is the fifth part of a MTM which also contains the text Devabhuvanakalpāyusūcī and others.

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State damaged, incomplete

Size 23.5 x 11.0 cm

Binding Hole

Folios 15

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No.

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||
atha saṃkṣēpeṇa śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī naimittika pūjāvidhiḥ (exp.9t1) tatrādau hrīṃ svāhā iti trirācampa pṛthivyā meru pṛṣṭha ṛṣi sutalaṃ chaṃdaḥ kūrmo devatā āsanā paveśate (2) viniyogaḥ || oṃ pṛthvītvayā dhṛtā lokādevītvaṃ viṣṇunā dhṛtā || tvaṃ ca dhīsyamaṃ nityaṃ pavitra kuru cāsa(3)naṃ ityāsane upaviśya saṃkalpaṃ kuryāt ||

End part of pūrvāṃśa

atha mahāsarasvatī dhyānaṃ ||
ghaṇṭhāśūla halāniśaṃ khamuśale cakraṃ (exp.9b9) dhanuḥ śāyakaṃ hastāljairda dhatī ghanāṃ tavilasachītāṃśu koṭiprabhāṃ || gaurīdehasamudbhavā trijagatā(10)mādhārabhutā mahāpūrvā matra sarasvatī manu bhaje śuṃbhādi daityārdinī ||
iti dhyātvā śaṃkhārgha sthāpa

Microfilm Details

Reel No. A 925/11e

Date of Filming 05-08-1984

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp. 9

Catalogued by KT/JM

Date 19-07-2004