A 915-3 Paramārtha(..)tantrasadbhāvaguhyasiddhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 915/3
Title: Paramārtha(..)tantrasadbhāvaguhyasiddhi
Dimensions: 32 x 12 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 5/45
Remarks: etc. bNāgārjuna etc.; =A 134/2?


Reel No. A 915-3

Inventory No. 81157

Title Guhyasiddhi

Remarks In the colophons the text is said to be extracted from a Paramārthatryakṣaratantrasadbhāva.

Author Avadhūtādvayavajrapāda, Indrabhūtipāda, Anaṅgavajrapāda, Śāntarakṣitapāda, Kuddālapāda

Subject Bauddha, Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.0 cm

Binding Hole none

Folios 49

Lines per Folio 13

Foliation

Date of Copying

Place of Deposit NAK

Accession No. 5/45(?)

Manuscript Features

The first folio verso and the second recto are missing in the microfilm. The first recto shows a list of contents as follows:

guhyasiddhiḥ 2-14
advayasiddhiḥ 15
jñānasiddhiḥ indrabhūtipādakṛtiḥ 16-29
prajñopāyaviniścayasiddhiḥ ana(ṅga)vajraḥ 30-33
sahajasiddhiḥ herukapādakṛtiḥ 34
tatvasiddhiḥ 35-37
tatvasiddhiḥ śāntarakṣitaḥ 38-44
advayakramopadeśaḥ kuddālapādaḥ 45-47
samayamudrā nāgārjunaḥ 48
sekanirṇayaḥ advayava(jra)aḥ 49


Excerpts

Beginning

°baddhacetasaḥ ||
prāptavanti na te satvās tatpadaṃ siddhidam padaṃ ||
anye pi cātra dṛśyante paryyupāsya gurūn (ṛḍham)(?) ||
praṇāmapūjāsatkārair yyāvat prāptaṃ samīhitam |
prāpte tu tatpade divye purato pi vyavasthitam |
na jānanti durātmānaḥ ko yaṃ kasmād ihāgataḥ ||
dṛṣṭvāpy ekākinan dūre praṇāmaṃ kurvvate dṛ⟪dha⟫[[ḍham]] |
bahūnān tu punar madhye svāgate pi daridratā |
evamvidhā tu ye satvāḥ prāpnuvanti na te padam |
paramparam anirvvāṇaṃ yad uktaṃ bhūtavādinā |
anye pi cāpare satvā dṛśyante gurunindakāḥ |
tya⟪..⟫[[kta]]lajjā ⁅du⁆rācārāḥ saṃbhūtaguṇadūṣakāḥ ||
tatra sadgrahamātreṇa tatsvabhāvabahirmukhāḥ |
nābhiṣiktān anujñātāḥ kurvvante satvasaṃgraham ||
svayaṃ gṛhītamātrāś ca pustakaṃ vīkṣya harṣitāḥ |
ācāryyan naiva jānanti samayācāravarjjitāḥ ||
anugrahañ ca satvānāṃ kurvvante pustakājñayā |
na ca tatvam vijānanti yad uktaṃ bhūtavādinā |
eteṣāṃś(!) caiva teṣāṃ ca sarvveṣām pāpakarmmaṇām |
asanmārggapravṛttānāṃ gatir ekaiva nārakī ||
ebhir ddurāsadaiḥ sārddhaṃ samayācāravarjjitaiḥ |
vāso pi naiva karttavyaḥ saugatīṃ siddhim icchatā || (fol. 2v1-7)


«Sub-Colophons»

iti paramārthas tryakṣaratantrasadbhāvoddhṛtāyāṃ śrīguhyasiddhivajrasatvā(!)sādhanavrata⟪..⟫tatvanirddeśo nāma prathamaḥ paricchedaḥ || || (fol. 3r5-6)

iti paramārthas tryakṣaratantrasadbhāvoddhṛtāyāṃ śrīguhyasiddhau vijahārapadanivṛttinirddeśo nāma dvitīyaḥ paricchedaḥ || 2 || (fol. 5r1-2)

iti paramārthas tryakṣaratantrasadbhāvoddhṛtāyāṃ śrīguhyasiddhau abhisaṃbodhinirddeśaṃ nāma tṛtīyaḥ paricchedaḥ || || (fol. 6v13)

iti śrīparamārthas tryakṣarasadbhāvoddhṛttāyāṃ śrīguhyasiddhau pañcākārābhisaṃbodhinirdeśo nāma caturthaḥ paricchedaḥ || || (fol. 8r12-13)

iti śrīparamārthas ..kṣaratantrasadbhāvoddhrttāyāṃ śrīguhyasiddhisādhakamahāmudrābhiṣekan nāma pañcamaḥ paricchedaḥ || || (fol. 9v4-5)

iti paramārthas prakṣaratantrasadbhāvoddhṛttāyāṃ śrīguhyasiddhau sādhakasamatācinto nnirmmalī(!)karaṇaguhyacaryyāsakalavibhāgakramanirddeśaṃ nāma ṣaṣṭhaḥ paricchedaḥ || || (fol. 12r5-6)

iti śrīparamārthas prakṣarataṃtrasadbhāvoddhṛttāyāṃ śrīguhyasiddhividyāvratanirdeśo nāma saptamaḥ paricchedaḥ || || (fol. 12v6-7)

iti paramārthas tryakṣaratantrasadbhāvoddhṛttāyāṃ śrīguhyasiddh⟪ī⟫igaṇoddhṛtanirdeśo nāmāṣṭamaḥ paricchedaḥ || || (fol.13v12-13)

iti paramārthas tryakṣaratantrasadbhāvoddhṛtāyaṃ śrīguhyasiddhiparamārthācāryyapūjādeśanāparicchedaḥ navamaḥ paricchedaḥ || || iti saṃkaratantrasadbhāvo(!) saṃcodanī śrīguhyasiddhiḥ parisamāptam iti || || (fol. 15r1-2)

śrīmadoḍḍiyānavinirgatā mahāyogapīṭhāgatā akhilayogatantragarbhaśrīlakṣmīmukhakamalād viniḥsṛtā svādhiṣṭhānakramodayā | advayasiddhir nāma sādhano[[pa]]yogikā samāpteti || || (fol. 15v11-12)

etc. etc.

śrīmadoḍḍiyānavinirgatā jñānasiddhināmasādhanopāyikā samāptā || || kṛtir iyaṃ śrī-indrabhūtipādānām || || (fol. 16v5)

etc.

iti prajñopāyaviniścayasiddhau tatvacaryyānideśo(!) nāma paricchedaḥ pañcamaḥ samāptaḥ || || kṛtir iyam anaṅgavajrapādānām iti || || (fol. 34r2)

śrīherukaḍombīpādākṛtir ācāryyasahajasiddhau samayasiddhinirṇayanirddeśaḥ || || (fol. 35r3)

... °tatvasiddhipustakamantranītiśāstraparamarahasyaṃ samāptam iti || || (fol. 37v9-10)

... tatvasiddhināmaprakaraṇaṃ samāptam || || kṛti...āryyaśāntarakṣitapādasya aśeṣaparasiddhāntasāgarapārasya || || (fol. 44v7-8)

... ity a(cintyādvaya)kramopadeśaḥ samāptaḥ || || kṛtir iyaṃ mahāmudrāsiddhiśrīkuddālapādānām iti || || (fol. 47v2-3)

... samayamudrā puruṣakāraphalanirddeśaḥ caturthaḥ samāpta iti || huṃ || (fol. 48v10)


End

tad eṣa eva nirvāṇaṃ mā kṛthāś cittavibhramaṃ |
pratipakṣasthito naiva tatvāsaṃsakto naiva yaḥ |
sārddhan naiva phalaṃ yasya mahāmudrāṃ sa vindati ||
yathaiva karmmamudrāyā ānandādivyavasthitāḥ |
tathā samayamudrā[[yā]] vajrācāryyaprasādataḥ |
vicitraṃ karmmamudreva dharmmamudrā vi[[pā]]kajaḥ ||
vilakṣaṇaṃ mahāmudrā vimarddaḥ samayā bhavet |
mahāmudrām ajānātāḥ(!) karmmamudraikasādhanāḥ |
āmnāyatatvato bhraṣṭā rauravaṃ yānti yoginaḥ |
mudrā tāvat na buddhyanti catasraś ca catu[[ḥ]]kṣaṇāḥ ||
yāvan na sarvarasasya .pṛṣanti<ref name="ftn1">There is a correction mark above the and the first part of the akṣara with pṛ as second is somehow blurred: so probably read: spṛśati.</ref> pādapāṃsavaḥ |
samyak se⟪va⟫kaṃ vidhāyait[[ā]]ṃ(!) haṭhaduḥ⟨⟨ṣyai⟩⟩[[khai]]kavarjit[[ā]]m(!) |
padaṃ sādimathāḥ(!) puṇyaṃ tenāstu jagataḥ sukhaṃ || (fol. 49v5-9


Colophon

sekanirṇayaḥ samāptaḥ || || kṛtir iyaṃ śrīmatpi[[ṇḍi]]tā(!)vadhūtādvayavajrapādānām || || (fol. 49v9)


Microfilm Details

Reel No. A 915/3

Date of Filming 30-07-1984

Exposures

Used Copy Kathmandu

Type of Film positive (scanned)

Remarks The first verso and second recto have not been filmed.

Catalogued by AM

Date 27-01-2011


<references/>