A 91-4 Praśnopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 91/4
Title: Praśnopaniṣad
Dimensions: 31 x 13.5 cm x 58 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4463
Remarks: w Śaṅkarabh.,viv. by Nārāyaṇendra Sarasvatī; A 844/4,B


Reel No. A 91-4

MTMInventory No.:54604

Reel No.:A 91/4

Title *Praśnopaniṣadbhāṣyavivaraṇasahita

Remarks This is the commentary over the text Sāṅkarabhāṣya of the Praśnopaniṣad, which again holds text Śāṅkarabhāṣya as well the basic text Praśnopaniṣad.

Author Śaṅkarācārya, Nārāyaṇendrasarasvatī,

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.0 x 13.5 cm

Folios 58

Lines per Folio 6–14

Foliation figures in the upper left-hand mergin of the verso under the abbreviation pra.u. and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4463

Manuscript Features

Fol. 29 is missing.

Commentaries have been written above and below of the basic text.

Excerpts

«Beginning of the basic text:»

(7) oṃ bhadraṃ kararṇebhir (!) iti śāṃtiḥ 3 || ||

oṃ sukeśā ca bhāradvājaḥ śaibyaś ca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaś cāśvalāya(8)no bhārgavo vaidarbhiḥ kabaṃdhī kātyāyanas te haite brahmaparā brahmaniṣṭhāḥ praṃ brahmānveṣamāṇā eṣa ha vai tat sarvaṃ vakṣyatīti || || (fol. 2r7–8)

«Beginning of the commentary of the basic text:»

śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ || ||

maṃtroktasyārthasya vistarānuvādīdaṃ brāhmaṇam ārabhyate ||

ṛṣipraśnaprativacanākhyāyikā tu vidyā(6)stutaye || evaṃ saṃvatsarabrahmacaryasaṃvāsādiyuktatapoyuktair grāhyā pippalādādivat sarvajñakalpair ācāryair vaktavyā ca na sā yena kenacid iti vidyāṃ (7) stauti brahmacaryādisādhanasūcanāc ca tatkarttavyatā syāt || || (fol. 1v5–7)

«Beginning of the commentary of the first commentary:»

śrīgaṇeśāya namaḥ ||

ātharvaṇe brahmā devānām ityādimamtrair evātmatatvasya (!) nirṇītatvāt tatraiva brāhmaṇena tadabhidhānaṃ punar uktam ity āśaṃkya ta(2)syaiveha vistareṇa prāṇopāsanādisādhanasāhityenābhidhānān na paunaruktyam iti vadan brāhmaṇam avatārayati maṃtreti | vistareti | maṃtre hi dve (3) vidye veditavye parā caivāparā ceti uktā tatrāparā ṛgvedādyabhidheyety uktaṃ | sā ca vidyākarmarūpā upāsanarūpā [[ca]] tatra dvitīyā dvitīyatṛtīyapraśnā(4)bhyāṃ vivriyate | ādyā karmakāṃḍe vivṛteti neha vivriyate ubhayoḥ phalaṃ tu tato vairāgyārthaṃ prathamapraśne spaṣṭīkriyate (fol. 1v1–4)

«End of the basic text:»

te tam arcayaṃtas tvaṃ hi naḥ pitā yo smākaṃ avidyāyāḥ paraṃ pāraṃ tāraya(8)sīti namaḥ ṛṣibhyo namaḥ paramaṛṣibhyaḥ || 6 || bhadraṃ karṇebhir itiºº || || (fol. 59r7–8)

«End of the commentary of the basic text:»

(6) yas tvam evā(9)smākaṃ avidyāyā viparītajñānāj janmajarāmaraṇarogaduḥkhādigrahād avidyāmahodadher vidyāplavena param apunarāvṛttilakṣaṇaṃ mokṣākhyaṃ (10) mahodadher iva pāraṃ tārayasy asmān ity ataḥ pitṛtvaṃ tavāsmā[[n pra]]tyupapannaṃ | itarasmād itaro pi hi pitā śarīramātraṃ janayati tathāpi sa prapūjya(11)tamo loke kimu vaktavyam ātyaṃtikābhayasya dātur ity abhiprāyaḥ | namaḥ paramaṛṣibhyo brahmavidyāsaṃpradāyakartṛbhyo namaḥ paramaṛṣibhya iti (12) dvir vacanam ādarārthaṃ || || (fol. 59r6–12)

«End of the commentary of the first commentary:»

(1) yo ʼsmākam iti | hetūktes tātparyaṃ (2) vadan pitṛtvoktimātreṇa vidyāniṣkriyārthaṃ kiṃ dattam ity apekṣāyāṃ svaśarīram eva paricārakatayā dāsyabhāvena gurave dattam ity āha | tasmād iti | pitṛ(13)tvād eva kiṃ pūjyataratvaṃ paricāryatvaṃ svāmitvaṃ kimu vaktavyam ity arthaḥ | ata eva vājasaneyake māṃ cāpi saha dāsyāyetīty uktam iti bhāvaḥ || (fol. 59r1–13)

«Colophon of the basic text:»

iti praśnopaniṣat || ❁ || (fol. 59r8)

«Colophon of the commentary of the basic text:»

iti śrīgoviṃdabhagavatpūjyapāºº paramahaṃºº parivrāºº śrīśaṃkarabhagavataḥ kṛºº tharvaṇopaniºº praśnaºº samāptaṃ || || (fol. 59r12)

«Colophon of the commentary of the first commentary:»

iti śrīmaºº parivrāºº śrīmatkaivalyeṃdraśiṣyajñāneṃdragurucaraṇasevinārāyaṇeṃdrasarasvatīviracitaṃ praśnopaniṣadbhāṣyavivaraṇaṃ samāptaṃ 1723 graṃtha (!) (fol. 59r13)

Microfilm Details

Reel No. A 91/4

Date of Filming not given

Exposures 58

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 07-06-2005

Bibliography