A 905-11 Śvetāśvataropaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 905/11
Title: Śvetāśvataropaniṣad
Dimensions: 33.5 x 13.8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/1562
Remarks:


Reel No. A 905-11 Inventory No. 74705

Title Śvetāśvataropaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, available folios are 2v–4v

Size 13.8 x 33.2 cm

Folios 3

Lines per Folio 13

Foliation figures in the lower right-hand margin under the abbreviation śvetāśva on the verso

Place of Deposit NAK

Accession No. 1/1562

Manuscript Features

Excerpts

Beginning

///dvitīyo dhyāyaḥ ||  || ❁  || 2 ||

ya eko jālavān īśata īśanībhiḥ sarvān lokān īśata iśanībhiḥ (!) | ya evaika iaha udbhave ca ya evaitad vidur amṛtās te (2) bhavaṃti | 1 |

eko hi rudro na dvitīyāya tasthur

ya imān lokān īśata īśanībhiḥ |

pratyaṅ janās (!) tiṣṭhati saṃciko[[vā cāṃtakāle]] mukhaḥ |

saṃvi⟪hya⟫[[tya]] (!) viśvā bhuvanāni goptāḥ || 2 || (fol. 2v1–2)

End

vedāṃte paramaṃ guhyaṃ purākalpa (!) pracoditaṃ |

nāpraśāṃtāya dātavyaṃ nāputrāyaśiṣyāya (!) (ko) punaḥ |

yasa (11) deve parābhaktir yathā deve tathā gurau |

tasyaite kathitā hy arthāḥ saprakāśaṃte (!) mahātmanaḥ

suprakāśaṃte mahātmana ʼiti ||  || (fol. 4v10–11)

Colophon

iti śvetāśvataropaniṣadi (12) ṣaṣṭho dhyāyaḥ ||  || ❁ ||  || ❁ ||  || samāptaḥ || || ❁ || || iti atharvavede śvetāśvataropaniṣat samāptā ||  || ❁  || 52 ||  ||

ity atharvaṇaśā(13)khāyāṃ dvipaṃcāśadupaniṣadaḥ samāptāḥ ||   ||

śrīvakratuṃḍāya namaḥ ||  || ❁ ||  || śrīḥ || || ❁ ||  || śrīḥ ||  || śiva śiva śiva || || (fol. 4v11–13)

Microfilm Details

Reel No. A 905/11

Date of Filming 12-07-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 27-12-2005

Bibliography