A 897-16 Tripur(amah)opaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 897/16
Title: Tripur(amah)opaniṣad
Dimensions: 16.6 x 10.1 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date: VS 1970
Acc No.: NAK 5/4701
Remarks:


Reel No. A 897-16 Inventory No. 78397

Title Tripuramahopaniṣad

Remarks with bhāṣya, by bhāṣkara rāya

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 16.6 x 10.1 cm

Folios 58

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin of the verso,

Scribe Gopīnātha maṃḍalīkaraṇe

Date of Copying VS1970

Owner / Deliverer śrīkṛṣna jyoºº [ rāmanagaravāle ]

Place of Deposit NAK

Accession No. 5/4701

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

gurucaraṇāravindābhyāṃ namaḥ || (2)oṃ śāṃtiḥ 3 ||

oṃ sahasradalapadme svenāthāṃghrya advaye

sa(3)kamala kamalotpatti na dṛṣṭety uktayaḥ katham || 1 ||

(4)śrīśāṃkhāyanakalapasūtravidhibhiḥ karmāṇi ye kurva(5)te

yeṣāṃ śākala eva maṃtra nicayaḥ kauṣītakaṃ brāhmaṇa ||

(6)tair āraṇyaka madhyamaṃtravitatir yā paṭhyate vaḥ vṛacai (!)

ṛgbhi (!) (7) ṣoḍaśabhir mahopaniṣadaṃ vyākurmahaitā vayaṃ || 2 ||(fol. 1r1–4)

End

iyam upaniṣad etādṛśīty evaṃ (3) yo veda tasya mahimānaṃ śrutir api vaktum asamarthā || tasya brahmai(4)karūpatvāt tatra vācām apravṛtter ity āśayena śrutyā mau(5)nam āsthitaṃ ity upaniṣat || samāptety arthaḥ || itodhikasya (6)⟨sya⟩ vaktavyāṃśasyābhāvād iti bhāvaḥ || iti bhāṣkara rāyeṇa nāmni cittātripurābhaṭṭopaniṣadarthāḥ prakaṭayim (!) ayogyām api viduṣāṃ toṣāya katipaye kathitāḥ iti traipuramahoniṣadbhāṣyaṃ (!) saṃpurṇaṃ || (fol. 58r2:58v2)

Colophon

iti bhāṣkararā(7)yeṇa nāmicitā (!) tripurāmahopaniṣadorthāḥ (!) prakaṭayi(1) mayojñām api viduṣāṃ toṣāya katipaye kathitāḥ || (2) iti tripurmhopniṣadbhāṣ⟩aṃ sapūrṇaṃ (!)

bhagnapṛṣṭhakaṭigrīvā (!) stabdhadṛṣṭiradhorukhaḥ (!) ||

(4)kaṣṭena likhitaṃ graṃthaṃ yatnena paripālayat (!)

(5)saṃ ○ 1970 bhādra kṛṣṇa 2 tithau guruvā(6)sare gurucaraṇāraviṃdārpaṇaṃ || liººgopīnā(7)tha maṃḍalīkaraṇē śubham puºº Śrīkṛṣṇa jyoºº (fol. 58v3–7)

Microfilm Details

Reel No. A 897/16

Date of Filming 09-07-1984

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol . 47,

Catalogued by MS/SG

Date 30-05-2005

Bibliography