A 894-9 Kālāgnirudropaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 894/9
Title: Kālāgnirudropaniṣad
Dimensions: 26.4 x 11.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/1173
Remarks:


Reel No. A 894-9 Inventory No. 28898

Title Kālāgnirudropaniṣad

Subject Upaniṣad

Language Sanskrit

Text Features with nyāsa, vibhūtidharaṇa

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.4 x 11.6 cm

Folios 6

Lines per Folio 9

Foliation figures in the both margin of the verso under the abbreviation kā. rū.

Place of Deposit NAK

Accession No. 5/1173

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ viṣṇu viṣṇu viṣṇu (!) trirācamya vāk vāk prāṇa prāṇa ghrāṇa ghrāṇa cakṣu cakṣu śrotra śrotraṃ nābhi hṛdaya kaṃṭhe murdhni śikhā bāhubhyāṃ yaśobalaṃ oṃ apavitreḥ (!) pavitro vā sarvāvasthāṃ gatopi vā yaṃ smaret puṃḍarīkākṣaṃ sarvāsā (!) bhyantara śuci (!) oṃ puṇḍarīkākṣāya nama (!) (fol. 1v1–4)

End

oṃ viṣṇurviṣṇurviṣṇuḥ || 3 || oṃ sohaṃ bhaṣmatvaṃ sarva nayasvaparaṃ rakṣaṃ rakṣaṃ sarvaiśvaryya ulaṭaṃti bhasmastvaṃ phaṭ svāhā ||

oṃ śrīṃ hrīṃ viṣṇustvaṃ śivastvaṃ ca viraṃ candrosi mutathā ||

bhaktyā ca dhārayate tāṃ ha sarvarakṣā kuru kuru svāhā || (!) (fol. 6v1–3)

Colophon

|| iti śrīnandikeśvaraproktaṃ kālāgnirudropaniṣat saṃpūrṇam || || śubham || || āpyāyantu mamāṃvāg (!) prāṇa ca śrotraṃ balamīndriyāṇi ca sarvāṇIi mahābrahmanirākāra nīrajana (!) jalajyotī dipa saptagunī (!) yathā viṣṇu vāyu brahma jīva rajas tathā agni śiva tamaṃś caiva tatvatraye sakrīkas tathā || (fol. 6v3–6)

Microfilm Details

Reel No. A 894/9

Date of Filming 06-07-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SD

Date 11-03-2004

Bibliography