A 894-15 Kṛṣṇopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 894/15
Title: Kṛṣṇopaniṣad
Dimensions: 20.6 x 9.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4752
Remarks:


Reel No. A 894-15 Inventory No. 35755

Title Kṛṣṇopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 20.6 x 9.7 cm

Folios 2

Lines per Folio 11–13

Foliation figures in the both margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/4752

Manuscript Features

Marginal Title  Kṛṣṇoºº at the left margins of verso

Stamp Nepal National Library

Excerpts

Beginning

oṃ krīṃ kṛṣṇāya goviṃdāya gopījanavallabhāya svāhā ||

śrīhariḥ oṃ || te ho custaṃ (!) surāḥ sarve bhagavaṃtaṃ sanātanaṃ |

no vadyamaṃvatārān vai gṛhyaṃte navabhūtale || 1 ||

ājñayāvatārās te hi gopāstrāstrāṇino kuru |

anyonya vigrahaṃ dhatte tavāṃgasparśanād vinā || 2 ||

śaśvat sparśārpitesmākaṃ gṛhyaṃtevatārānveyaṃ (!) |

rudrādīnāṃ vacaḥ śrutvā provāca bhaga[[vā]]an svayaṃ || 3 || (fol. 1r1–5)

End

dhanuḥ śārṃgaḥ svamāyātacchara kālosubhojanaḥ |

abjakāṃḍaṃ jagadbījaṃ dhṛtaṃ pāṇau svalīlayā || 25 ||

garuḍo vaṭabhāṃḍīraḥ sudāmā nārado muniḥ

vṛṃdābhaktiḥ priyābuddhiḥ sarvataṃtuprakāśinī || 26 ||

tasmān na bhinnās tā etās tābhir bhinno na vai vibhuḥ |

bhūmāvuttāritaṃ sarvaṃ vaikuṃṭhasvargavāsinām vaikuṃṭha svargavāsinām iti || || hariḥ oṃ tatsat śrīkṛṣṇārpaṇam astu || (fol. 2r9:2v3)

Colophon

ityatharvavede kṛṣṇopaniṣat samāptaḥ || || (fol. 2v3–4)

Microfilm Details

Reel No. A 894/15

Date of Filming 06-07-1984

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SD

Date 16-06-2004

Bibliography