A 893-4 Āraṇyakopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 893/4
Title: Āraṇyakopaniṣad
Dimensions: 26 x 11.1 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/108
Remarks:


Reel No. A 893-4 Inventory No. 3913

Title Āraṇyakopaniṣadbhāṣya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.0 x 11.0 cm

Folios 104

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation vedabhā. āra. and in the lower right-hand margin under the wortd rāma. on the verso

Scribe Bālagovinda Kāyastha

Place of Deposit NAK

Accession No. 4/108

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

śrīdakṣiṇāmūrttaye namaḥ ||  || oṃ ||   ||

yasya niśvasitaṃ vedā yo vedebhyo khilaṃ jagat |

nirmame tam ahaṃ (2) vaṃde vidyātīrthamaheśvaraṃ |

sādhanaṃ brahmavidyāyāḥ sāṃhityām īritaṃ sphuṭaṃ |

bāruṇyupaniṣady etad brahmtatvaṃ vivicyate |

tatrādau (3) śiṣyācāryayoḥ parasparānukūlyasiddhaye tatprātikūlyaśāṃtikaraṃ japyaṃ maṃtraṃ paṭhati ||

saha nāv avatu | saha nau bhunaktu | saha (4) vīryaṃ karavāvahai | tejasvināv adhitam astu mā vidviṣāvahai | oṃ śātiḥ (!) śāṃtiḥ śāṃtir iti || 

atra nāv iti śabdena śiṣyā(5)cāryāv ucyete | asmiṃ janmany atītajanmasu vā ʼnuṣṭhitaiḥ karmakāṃḍoktair nityanaimittikakarmabhir utpannavividiṣuḥ sāṃhityā(6)m upaniṣadi proktair upāsanair aṃtarmukha ekāgracittaḥ kāmyakarmādibhir saṃpāditānāṃ lokānām asāratvaṃ parīkṣya tato nirviṇṇaḥ (7) karmaṇā mokṣo nāstīti niścitya muktihetubrahmatatvajñānārthaṃ gurūpasattiṃ yaḥ karoti tādṛśo tra śiṣyo vivakṣitaḥ | (fol. 1v1–7)

End

ity upaniṣad iti | brahmavid āpnoti param ityā(5)di ya evaṃ vedetyaṃtena graṃthena yā pratipāditā seyam iti śabdena parāmṛśyate sā copaniṣat rahasyavidyā upaniṣat (samityāṃ) paraṃ śreya i(6)ti vyutpatteḥ tādṛśī vidyābhihiteti śeṣaḥ ||   || (fol. 104v4–6)

Colophon

iti mādhavīye vedārthaprakāśe yajurāraṇyake vāruṇyām upaniṣadi brahmabalyākhyo dvitīyo nuvākaḥ ||   || brahmavallī samāptāḥ (!) || 2840 || śrīrāmacandrajīmahārāja || (laīḥ bālagovīṃda kāyathaḥ) (fol. 104v6–7)

Microfilm Details

Reel No. A 893/4

Date of Filming 06-07-1984

Exposures 106

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 01-12-2005

Bibliography