A 89-12 Taittirīyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 89/12
Title: Taittirīyopaniṣad
Dimensions: 17 x 8.5 cm x 10 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/1817
Remarks:


Reel No. A 89-12 Inventory No. 74919

Title Taittirīyopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 17.0 x 8.5 cm

Folios 10

Lines per Folio 9,11,13–14

Foliation figures in the upper left-hand margin of the verso under the abbreviation śikṣāva. and lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 4/1817

Manuscript Features

From the third Mantra (including some part of second as well) of Navamo ʼnuvākaḥ of the Bhṛguballī of Taittirīyopaniṣad is missing.

There are different abbreviations in the upper left-hand margin of the verso according to different sections of the text. For Śikṣāvallī there is Śikṣāva., for Brahmavallī there is Brahmavallī and for Bhṛguvallī there is Bhṛguvallī.

Folls. from 1r–2r are in disorder.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || oṃ namo bhagavate namaḥ || oṃ śan no mitraḥ śaṃ baruṇaḥ | śan no bhavatv aryamā (2) | śaṃ na iṃdro bṛhaspatiḥ śan no viṣṇur urukramaḥ || namo brahmaṇe | nam⟪o⟫a[[s te]] vāyo | tvam eva pra(3)tyakṣaṃ brahmāsi | tvām eva pratyakṣaṃ brahma vadiṣyāmi | ṛtaṃ vadiṣyāmi | satyaṃ vadiṣyā(4)mi | tan mām avatu | tad vaktāram avatu || avatu māṃ avatu vaktāraṃ || oṃ śāṃtiḥ 1 oṃ śāṃ(5)tiḥ 2 oṃ śāṃtiḥ 3 ||

hariḥ oṃ śīkṣāṃ vyākhyāsyāmaḥ varṇa (!) svaraḥ | mātrā balaṃ || (6) sāma saṃtānaḥ ity uktaḥ śīkṣādhyāyaḥ | (fol. 1r1–6)

End

na kaṃ(8)cana vasatau pratyācakṣīta | tad vrataṃ | tasmād yayā kayā ca vidhayā (9) bahv annaṃ prāpnuyāt | arādhy (!) asmā annam ity ācakṣate | etad vai mu(10)khato nnaṃ rāddhaṃ | mukhato smā annaṃ rādhyate | etad vai madhya(11)to nnaṃ rāddhaṃ | madhyato smā annaṃ rādhyate || 10 || ya evaṃ veda | kṣe(12)ma iti vāci | yogakṣema iti prāṇāpānayoḥ | karmeti hasta(13)yoḥ | gatir iti pādayoḥ | vimuktir iti pāyau | iti mānuṣīḥ- (fol. 10v8–13)

Microfilm Details

Reel No. A 89/12

Date of Filming not given

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 08-05-2005

Bibliography