A 88-9(1) Gītāsāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/9
Title: Gītāsāra
Dimensions: 20.5 x 10.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/173
Remarks:


Reel No. A 88-9 MTM Inventory No.: 39237

Title Gītāsāra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and marginal damage

Size 20.5 x 10.5 cm

Folios 12

Lines per Folio 7

Foliation figures in the both margin of the verso with the marginal title gī. sā.and rāma

Date of Copying VS 1910

Place of Deposit NAK

Accession No. 3/173

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

arjuna uvāca ||

oṃkārasya ca māhātmyaṃ rūpaṃ sthānaṃ paraṃ tathā ||

tat sarvaṃ śrotum ichāmi (!) vrūhi me puruṣottamaḥ || 1 ||

śrībhagavān uvāca ||

sādhupārtha mahābāho yan māṃ tvaṃ paripṛchasi (!) ||

vistareṇa pravakṣyāmi(!) tan me nigaditaḥ śṛṇuḥ || 2 || (fol. 1v1–6)

End

pādārdhaṃ pādamekaṃ vā śkokārdhaṃ ślokameva ca ||

mokṣaṃ ca prāpnuyāt pārtha nityameva hi dhāraṇāt || 76 ||

kṛṣṇavṛkṣasamudbhūtāṃ gītāmṛtaharītakīṃ ||

he janāḥ kiṃ na khādanti kalau kalavirecanī || 77 ||

gītā sugītā karttavyāḥ kimanyaiḥ śāstravistaraiḥ ||

yā svayaṃ padmanābhasya mukhaṃ(!) padmād vnisṛtāḥ || 78 || ❁ || oṃ || (fol. 12r3:12v2)

Colophon

iti śṛīkṛṣṇārjunasaṃvāde gītāsāraṃ samāptaṃ || śubhaṃ bhūyāt || āśvine śuklapakṣe tu dvitīyāyāṃ || 2 || bhaumavāsare || śrīsamvat 1910 || idaṃ pustaka li || pā || gaṃgādharajī (fol. 12v2–5)

Microfilm Details

Reel No. A 88/9

Date of Filming Not given

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks at the reel card A 88/9 available twice; first one is instead of A 88/8 so also in thedata file A 88/8 is not vailable,

Catalogued by MS/SG

Date 18-03-2004

Bibliography