A 88-3 Gaṇeśagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/3
Title: Gaṇeśagītā
Dimensions: 31 x 16.5 cm x 115 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/576
Remarks: w ṭīkā + Gaṇapatibhāvadīpikā?; A 894/17


Reel No. A 88-3 Inventory No. 21551

Title Gaṇeśagītā

Remarks assigned to the Gaṇeśapurāṇa

with commentary Gaṇapatibhāvadīpikā = A 894/17

Author Vyāsa

Commentator Nīlakṃṭha

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 16.5 cm

Folios 115

Lines per Folio 11–13

Foliation figures in upper left-hand and lower right-hand margin of the verso and marginal title is ga.gī.

Place of Deposit NAK

Accession No. 3/576

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

gaṇeśoyaṃ lokaḥ sa namati gaṇeśaṃ matikṛte

gaṇeśenodīrṇaḥ spṛhayatu gaṇeśāya śatataṃ

gaṇeśād udbhutaḥ sa kimiha gaṇeśasya vikṛti (!)

ganeśevādhyastaḥ prakaṭaya gaṇeśātrayadṛtaṃ 1

gaṇādhīśaṃ namaskṛtya gaṇādhīśānanodgatāṃ

gaṇeśaprītaye gītāṃ vyākaromi yathāmati (!) 2 (fol. 1v1–4)

śrīgaṇeśāya namaḥ ka uvāca

evameva purāpṛṣṭaḥ śaunakena mahātmanā

sasūta kathayāmāsa gītābhyāsamukhāchubhāṃ 1

sūta uvāca

aṣṭādaśapurāṇoktaṃ mamṛtaṃ (!) prāśitaṃ tvayā

tato nirasavat pātum ichāmamṛtamuttamam (!) 2 (fol. 2r7:2v7)

End

vidyārthino bhaved vidyā sukhārthi sukhamāpnuyāt ||(!)

kāmānanyāllabhet kāmī muktim aṃte prayāṃti te 52 52 52 (fol. 114v8:115r7)

iti navedmi hetureva girāṃ rahasyaṃ tathāpi ṭīkātra mayā vyādhāyi

taccāpalaṃ mokṣamatāṃ dayālur laṃbodare kiṃ na nimajjatīha 52 śrīcāturdharabhaṇitau gaṇeśagītāṭīkāyāṃ gaṇapatibhāvadīpikāyāṃ gaṃbhīrapratata sadarthadarśikāyāṃ -madhyāyo daśamaparoṃtimaḥ sphuṭobhūt 11 (fol. 115r8–9)

Colophon

iti śrīmatpadavākyapramāṇamaryādāḍhuraṃdhara cāturdhara vaṃśāvataṃsa goviṃdasūrisūnor nīlakaṃṭhasya kṛtau gaṇeśagītāṭīkāyāṃ-gaṇapatibhāvadīpikāyāṃ -mekādaśodhyāya 11

oṃ tatsaditi śrīgaṇēśagītāsūpaniṣadarthagarbhāsuyogāmṛtārthaśāstre gaṇeśapurāṇe uttarakhaṃḍe śrīgajānanavareṇyasaṃvāde trividhavastuvivekanirūpaṇaṃ nāma ekonapaṃcāśatatamodhyāyaḥ 149 samāptaṃ śubham mastu (!) ❁❁ (fol. 115 r9–12)

Microfilm Details

Reel No. A 88/3

Exposures 117

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-03-2004

Bibliography